________________
श्रीजन कथासंग्रहः
श्रीहरिशनकथानकम् ।
॥६॥
कुलक्षयः॥१०॥ विना मृगांकवंबीवेदवत्सा जीविता सतःनप्राणिति विना पुत्रीमस्मत्प्राणप्रिया खलु॥१॥ विना समर्मचारिज्या कुतो मे तपसां विधिः ?। तपोविधि बिना मे स्याद् ऋषित्वमनचं नहि ॥ १२॥ राजत्रिक्ष्वाकुराजेन! कोतस्त्योऽयं तपस्विनाम् । इत्वमाकस्मिकः शोकशास्त्वय्यपि भूपती?॥३॥ ततः कुतोऽपितं ज्ञात्वा साधुवाधाकर पम् । पाकंशाधि वेन त्वं लोकपालोऽसि पझमः ॥१४॥बना स्वाह मां तात ! बितामारोबुमादिशा निवेसि ममण्या हि मरणं क्रकचायते ?॥६५॥ सविवादं नृपः प्रोचे मुने! कुर्वमत्र किम् । परेक दण्डमाधातुमलमेवोऽस्मि नात्मनः ? ॥६६॥ ससंम्पं बसौत्सुक्यं मुनिः प्रोवाच स्वहो ?। इयता स्यात् किमुक्तं वद् मया व्यापादिता मृगी ?॥१७॥ पश्चात्तापात् स्वमात्मानं प्रणिन्दति महीपती । पियाच वल्कलेनास्वं पूज्जब समायिकः ॥१८॥चे बकुपितो भूपमाः पाप! बहसि भुवम् । कोदण्ड-शरथी हन्तुं ध्यानलौनांस्तपस्विनः ? ॥६९॥ निपत्य पादयो राजा विनयाद् मुनिमब्रवीत् । तमेकमपराध मे क्षमस्व त्वं क्षमानिधे !॥७॥ मुनिः पराङ्मुखो भूत्वा चुक्रोश नृपमुच्चकैः । भरतान्ववचन्द्राह! व्रज ब्रज ममात्रमात् ॥ १॥ युष्मादृशां निघृणानां श्रुता वागपि पाप्मने । किं पुनः कर्मचण्डाल! वाचाल! सामस्त्वया ॥७२॥ राजा सविनयं प्राह मुने! ब्रूहि करोमि किम् ? । विशाम्बग्नि, त्यजामिक्ष्मां, बरामि व्रतमेव वा ॥७३॥
॥६॥