SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ न रत्नचूडकथा श्रीजैन कथासंग्रहः ॥३९॥ बचलबालबरचाराचायलचरचराचरचय यययययययययययययययय अनीति वर्जयावद्यसद्य श्रीनाशकारणम् ॥ ४९८ ।। उक्तं च-अन्यायोपार्जितं वित्तं दश वर्षाणि पञ्च च। 'प्राप्त पोडशके वर्षे समूलं च विनश्यति ॥ ४९९ ॥ नयेन नेता विनयेन शिष्यः शीलेन लिङ्गी प्रशमेन साधुः । जीवेन देहः सुकृतेन देही वित्तेन गेही रहितो न किञ्चित् ॥ ५००॥ यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम् । अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ॥ ५०१॥ न च सर्पमुखे रक्तं न च दष्टकलेवरे । न प्रजासु न भूपाले विभवो दुरधिकारिणि ॥ ५०२ ॥ इत्याद्यनेककविभिः कृतैस्तैस्तैः सुभाषितैः । तथा प्रबोधितो राजा यथाऽङ्गीकृतवानयम्॥५०३॥ पुनर्बभाण राजा तं न्यायाङ्गीकरणं च यत् । तन्ममैव हितं ब्रूहि स्वेष्टं किञ्चिदतः स्फुटम् ॥ ५०४ ॥ कुमारः प्राह यद्येवं रणघण्टां तदाऽर्पय । नृपवाक्यात् तदा जज्ञे साऽप्यस्य गृहिणी वरा॥ ५०५॥ स उपायं धनं भूरि तत्रैवं स्तोककैदिनैः । यानं च वस्तुभिर्भूत्वा क्षेमेणागान्निजां पुरीम् ॥ ५०६ ॥ पित्रादिस्वजनवर्गः सर्वो हृष्टोऽभवत् तदा । सौभाग्यमञ्जरी साऽपि मिलनाय तथाऽऽगमत् ॥ ५०७ ॥ सत्कारपूर्वमुक्ता सा तेन भद्रे ! घनं धनम् । मयाउर्जितं तत्प्रमाणं तवैव वचनं किल । ५०८ ॥ साऽवोचत् तव सद्भाग्यं हेतुरत्र परं वर !| अहं भविष्ये भवतो गेहिनी नृपसम्मता॥५०९॥ ढोकनेन च तद्रुद्ध्या तोषितो नृपतिस्तदा। चकार श्रेष्ठिमुख्यं तंतांभार्या चान्वमन्यत ॥५१०॥ अन्यदा बहिरुद्याने बहुसाधुसमन्वितः। धर्मघोषाभिधः सूरिश्चतुर्ज्ञानी गरलगाया चारायचरररररररररररररर ॥३९॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy