SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः रत्नचूडकथा ॥३७॥ यययययययन रपयरचयपचररररररररचरचर भाटकं क्रियते यदि । सूर्यास्तं यावत् कलहो भवतीह नराधिप ! ॥ ४७२ ॥ एका वक्ति त्वया पादः प्रलम्बः सर्वथा कृतः । शकटं सकलं-रुद्धं त्वयैव वक्ति चापरा ॥ ४७३ ॥ इत्यादि दिवसं यावत् कलिर्भवति निश्चितम् । स्वस्थानगतयोः प्रीतिः पुनः संपद्यते तयोः ॥ ४७४ ॥ चेत् साध्यं क्रियते क्षेत्रं तदा पाण्मासिकी कलिः । धान्येषु च गृहीतेषु प्रीतिः संजायते पुनः॥ ४७५॥ मण्डपिकादिपट्टको यदि साध्यः प्रगृह्यते । वर्ष यावत् तदा राटिर्भवतीह जनाधिप !॥ ४७६ ॥ यदीयं मम सपत्नी जायते कलहस्तदा। यावजीवमिति श्रुत्वा राजा हदि चमत्कृतः॥ ४७७॥ श्रेष्ठिनं सवधूकं स वस्त्रालकरणादिभिः । सत्कृत्य स्वगृहं प्रेषीत् राजा तबुद्धिरञ्जितः ॥ ४७८ ॥ तया मुक्तं तृणजलं तस्या एव गले तदा । बद्ध्वा सोडी बहिर्देशाद् राज्ञा निष्कासिता गता ॥ ४७९ ॥ वाचालाऽपि यथा सोढी वध्वाऽल्पवचसा जिता। तथाऽसौ भवतां जेता भविष्यति न संशयः ॥ ४८०॥ इत्युक्ते ते ययुः स्वं स्वं स्थानं मानसमन्विता । रत्नचूडोऽपि तत् सर्व हृद्यधाद् गुरुवाक्यवत् ॥ ४८१॥ तत उत्थाय तत्स्थानात् स साध रणघण्टया। ययौ तन्मन्दिरं तां चानुज्ञाप्यागात् स्वमाश्रयम् ॥ ४८२॥ निश्चिन्तमानसस्तत्र निद्रां कृत्वा प्रगेऽथ तान् । समागतान् सामवाक्यैः सुचिरं समबोधयत् ।। ४८३ ।। तथाऽप्यबुध्यमानान् तान् लात्वा राजसभां ययौ। द्वात्रिंशल्लक्षणोपेतं तं दृष्ट्वा विस्मितो नृपः ।। ४८४ ॥ तथा च लक्षणानि-त्रिषु विपुलो गम्भीरविष्वेव यययययययययययययययययया पाययययययययययययययययययययय ७॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy