SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥३६॥ ययययययनरावध रयरयरचररररररररररररररररर शक्यते राटिहेतवे॥ ४५७ ॥ प्रत्यक्षः स परं भावी पटहे वाद्यमानके। मईलशब्दश्रवणान्नाट्यप्रवीणवत् स्वयम् ॥ ४५८॥ ततो राजाज्ञया तत्र पटहो वाद्यमानकः । व्यवहारिपुण्यसिंहद्वारदेशे समाययौ॥ ४५९ ।। तत्स्नुषया तत्स्वरूपं ज्ञात्वा स्पृष्टः स हेलया। ततो राज्ञा पुण्यसिंहः समाकार्य प्रजल्पितः ॥ ४६० ॥ वध्वा ते पटहः स्पृष्टोऽतो राट्यर्थमिहानय । इत्युक्ते सोऽवदद् भूपं स्वामिन् ! किं कथ्यते ह्यदः ? ॥ ४६१ ॥ किन्तु साऽस्मद्वधूरुच्चैर्वक्तुं जानाति न प्रभो!। विज्ञप्ता देवपादास्तन्मृषा केनापि निश्चितम् ॥ ४६२॥ राजाऽवग् यदि मे वाचि प्रत्ययो न तवाधुना । तहिं गेहं वजित्वा त्वं वधू पृष्ट्वेह चानय ।। ४६३ ।। गेहे गत्वा ततः सोऽपि वधूपाधै नृपोदितम् । पृष्टवान् साऽथ तं प्रोचे एवमेवेति सत्वरम् ॥ ४६४ ॥ श्रेष्ठी जगाद वत्से ! किं पटहोऽनर्थकारकः ? । स्पृष्टस्त्वया ततः साऽवग्न ह्यनर्थो भविष्यति ॥ ४६५ ।। तदा श्रेष्ठी वधूं लात्वा जगाम नृपपर्षदि । वधू पप्रच्छ राजेत्यनया वादं करिष्यसि ? ॥ ४६६ ॥ साऽपि क्षामस्वरं प्राह चैवं पृच्छथ किन्त्विमाम् । राटिश्चतुर्धा भवति होका देवसिकी मता॥४६७॥ पाण्मासिकी द्वितीया च वार्षिकी च तृतीयका । यावजीविका चतुर्थी कामसौ संविधास्यति ? ॥ ४६८ ॥ ततो राज्ञाऽपि सा पृष्टा कलिकी तदा जगौ । एतद् विकल्पजालं न पुराऽहं श्रुतवत्यपि ॥ ४६९ ॥ मया हारितमेवातः कथापयत साम्प्रतम् । परं विकल्पजालस्य तत्त्वं गूढतरं किले ॥ ४७० ॥ ततो वणिग्वधूः साऽपि नृपादिष्टा सविस्तरम् । राटिं चतुर्विधां तत्र कथयामास पर्षदि॥ ७१। एकस्मिन् शकटे राजन् ! परययययययययययययययययययय
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy