SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः यायला ||३५|| विष्ठालिप्तमसावुल्मुकं ध्रियते यदि। अग्रे ततो दह्यते चेत् पश्चाद् गूथेन लिप्यते॥४४४॥ न शक्यतेऽनया सार्थ कलिं कर्तुमलजया। नभाण्डा भीयते भाण्डचरित्राद्भीयते पुनः॥४४५॥ कलहोपशमायास्याः सामवाक्यमथोच्यते। तत् तप्ततैलमध्ये तु नीरक्षेपणसन्निभम् ॥ ४४६ ॥ उक्तं च-सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः । प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः ॥ ४४७ ॥ अतो मुनेरिव मम मौनमेव हितावहम् । ततः सा मौनमालम्ब्य तस्थौ दुःस्थितमानसा ॥ ४४८ ॥ सोढी शुनीव भषित्वा भषित्वा सुचिरं तदा । स्वयमेव स्थिता वह्नि शमेति निरिन्धनः ॥ ४९ ॥ तदादि तस्मिन् देशेऽपि न वादयति कोऽपि ताम् । अतो लग्नकपिकच्छूरिव प्राप रतिं न सा ॥ ४५० ।। अरोचकीव नैवानस्वादं लेभे कलिं विना। महामयवतीवासौ निद्रां नाऽऽप निशास्वपि॥ ४५१॥ ततः सोक्षाणमारुह्य महाराष्ट्रप्रतिष्ठितम् । प्रतिष्ठानपुरं प्राप तत्स्वरूपानिरूपकम् ॥ ४५२ ॥ राजद्वारे तृणं नीरं मुक्त्वा च नृपसन्निधौ । गत्वा चावग्रहं सोढीनाम्नी कलहकारिणी॥ ४५३।। कलहे कुशलाः सर्वेऽन्यत्रस्था जिग्यिरे मया। वीरक्षेत्रमिदं ज्ञात्वाऽऽगताऽहं कलिहेतवे॥४५४॥ यदि त्वन्नगरे कोऽपि किञ्चिद् वेत्त्यस्ति शक्तिमान् । स मया सह कलहं करोत्वास्थानसंस्थया ।। ४५५ ॥ अन्यथा यूयं सर्वेऽपि तृणाहारपरायणाः । पानीयं पिबथात्यन्तं तच्छुत्वाऽचिन्तयन्नृपः ॥ ४५६ ॥ एतस्या अनुरूपोऽत्र भविष्यति पुरे पुनः । कस्यचित् कथितुं नैव वलयनगर बरगलवार ॥३५॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy