SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ श्रीजैन ॥३३॥ वरवरचालवल अन्यदा ग्रामयानाय दास्या एवं समादिशत् ॥ ४१९ ॥ माणकमेकं क्षिप्रं च चेटिके ! भोजनाय रे। लवणस्य माणकानि पञ्च संमील्य राम्नुहि ॥ ४२० ।। तदा प्राघूर्णिका काऽपि प्रातिवेश्मिकगेहगा। तत्स्वरूपानभिज्ञाऽपि तच्छुत्वा तांन्यवेदयत् ॥ ४२१॥ भगिनि ! त्वयाऽन्नपाकचेन्न कृतोन विलोकितः । तदा किं न श्रुतोऽप्यस्ति यदित्थं त्वं प्रजल्पसि ॥ ४२२॥ तच्छुत्वा साऽवदद् दास सृतं कार्यमिहापि मे। अत: सुस्था भवाशु त्वमुत्पर्याणय शाङ्करम् ॥ ४२३ । सोढी तत उद्बुषितशिखा कुक्कुटवद् भृशम् । प्रहारार्थमुच्छलन्ती पिषन्ती दशनांस्तथा।। ४२४॥ व्याघ्रीवोत्पत्य धावन्ती चपेटाकुरदर्शना। माहिषकवत् पुरतः पश्चाच्च वजन्ती मुहुः ॥ ४२५ ॥ नृत्तासक्ता नर्तकीव देहचालनतत्परा। समायातकुगन्धेव मोटयन्ती च नासिकाम् ॥ ४२६ ॥ शिरोहतशुनीवाशु चीत्कारांस्तन्वती तथा। उत्प्लुत्योत्प्लुत्य भेकीव पतन्ती च पुनः पुनः ॥ ४२७ ॥ दंशपरा सर्पिणीव नकुलीवर्तनान्विता । ग्रहिलेव रुदन्ती सा स्खलन्ती प्रालपत् तदा ॥ ४२८ ॥ (पञ्चभिः कुलकम्). रे रण्डे ! मम गेहस्य तप्तिः क्षिप्ताऽस्ति किं त्वयि ? । लोकोऽयं नात्मीयां तप्तिं परकीयां करोति वै ॥ ४२९ ॥ रण्डा तृप्ता च धान्येनोपविष्टा स्थातुमक्षमा। महत्तरेव स्थापिता यतः शिक्षां ददाति मे ॥ ४३० ॥ एतावती शिक्षया ते किं जाताऽहं कटुप्रिये ! । देहि शिक्षा स्वबप्पस्य येन जाता सलक्षणा ॥ ४३१॥ भक्ष्यामि लपनं तेऽद्य दन्तान् वा पातयाम्यहम् । जिह्वां वा లలలలలలలలలలలల ययनययिनकाला ॥३३॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy