SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥२८॥ चयनरायगया गयावयागला अत्यन्ताद्भुतरूपां तां दृष्छा काऽपि पणानना । समयं धनसन्दोहं जग्राहाऽऽग्रहसंयुता ॥ ३५४ ।। राजपुत्रावप्यभूतां व्याध-कोरककर्मणो। दुष्पूरोदरभृत्यर्थ किं न कुर्वन्ति मानवा:?॥ ३५५ । उक्तं च-मानं मुञ्चति सेवते रिपुजनं दीनं वचो भाषते कृत्याकृत्यविचारणाद् विरहितो नापीक्षते दुष्कृतम्। भण्डत्वं विदधाति नर्तनकलाभ्यासः समभ्यासते दुष्पूरोदरपूरणव्यतिकरे किं किं न कुर्यान्नरः ? ॥३५६।। ततः कियद्भिर्दिवसैः स्वकुटुम्बं सुबुद्धिना । मेलयित्वाऽखिलं पश्चाद्धृदीत्थं चिन्तितं तदा ॥ ३५७ ॥ कुमारयोः कुमार्याश्च गवेषणमतः परम् । कत्तु मे युज्यते शीघ्रं तथाविधिप्रतिक्रियाम् ॥ ३५८ ॥ ततः कुटुम्बं संस्थाप्य कस्मिंश्चिन्नगरे वरे। पुर-ग्राम-द्रोण-खेट-नगरादिषु सोऽभ्रमत् ॥ ३५९॥ स एकस्मिन् पुरे जीर्णवस्त्रं दुर्बलगात्रकम् । वृद्धं राजकुमारं तं दृष्ट्वाऽभूत् सुख-दुःखभाग् ।। ३६० ।। लज्जानम्रमुखो. जज्ञे कुमारोऽपि विलोक्य तम् । ततः सुबुद्धिरित्याख्यद् गत्वाऽस्य सविधे तदा ॥ ३६१ ॥ ईदृशी दुरवस्था ते वत्स ! राजसुतस्य किम् ? । सोऽवदद् दैवयोगेन तात ! मे मतिमूढता ॥ ३६२ ॥ ततो मयाऽन्यकर्माणि मुक्तसर्वाण्यपि स्वयम् । व्याधकर्म समारेभे दैवो हि बलवत्तरः॥ ३६३ ॥ तत्राप्येकतरं जीवं हन्मि न द्वितीयं दिने । तेन तातेदृशी जज्ञे दुरवस्था ममाधुना ॥ ३६४ ॥ सुबुद्धिस्तु द्वितीयेऽह्नितेन सार्धमगाद् बहिः ।। कुमारोऽथ शशं प्रेक्ष्य बाणमुक्तिपरोऽभवत् ॥ ३६५ ॥ अमात्यो वारयामास तं तदा गायनयानगरलिया यययययययययययययययया રટા
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy