SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ BE श्रीजैन कथासंग्रहः BO॥श्रीदेवकुमार चरित्रम् ।। ॥४॥ द्रव्यपीडयाऽन्योन्यग्रहपीडां वदन्ति च ॥ २८ ॥ बहुद्रव्यव्ययेनापि, गुणमप्रेक्ष्य योषितः । मोहेन दर्शयामास, श्रेष्ठी तां मन्त्रवादिनाम् ।। २९ ।। तमुवाच प्रियाऽस्थाने मा विधेहि धनव्ययम् । स्वयमेव भविष्यामि सजाऽहं क्रमयोगतः ॥३०॥ दत्तः प्राह प्रिये प्रेयः, किं त्वत्तोऽपिधनं मम। सुवर्णाद्वल्लभः किं स्यात् सुवर्णस्य मलो नृणाम् ? ॥३१॥ यदा सवार्यमाणोपि न तिष्ठति धनं व्ययन् । ततस्तया समग्रोऽपि सद्भाव: स्वो निवेदितः ॥ ३२॥ ततः श्रेष्ठी करौ घर्षचे चक्रे न सुन्दरम् । त्वया यदेवमत्रार्थे, खेदे स्वात्मा प्रपातितः ॥३३॥ तथाऽत्राहं करिष्यामि, यथा तव सुतो भवेत् । नराणां व्यवसाये हि, लाभ: सर्वत्र जायते ॥ ३४ ॥ तद्वचःश्रवणात्तस्याः, फुल्लान्यानि तत्क्षणात् । आरम्भतो वसन्तस्य प्रफुल्लन्ति लताः खलु॥३५॥शुचीभूतोऽन्यदा श्रेष्ठीस्वल्पस्वकपरिच्छदः। दत्तः प्रणयिनीशिक्षः पूजोपकरणान्वितः ॥३६॥ मनोरथास्ते पूर्यतामित्याशीर्वचनं मुदा । स्वगोत्रजरतीदत्तं, प्रतीच्छन् स्वच्छमानसः ॥ ३७॥ नगरादहिरारामे, महादेवकुलस्थिताम् । नाम्ना कामदुधां देवीमारादुमचलन्मुदा ।। ३८॥॥ त्रिभिर्विशेषकम् ॥ स्नपयित्वा विलिप्यतां, पूजयित्वा च सोऽवदत् । तदैव साम्प्रतं देवि ! चरणा: शरणाय मे॥३९॥ इत्युक्त्वा पावने स्थाने, दर्भमस्तरगर्भगः । सत्त्ववृत्ति समालम्ब्योपवासान् कर्तुमुद्यतः ॥४०॥ तस्यामथ तमस्विन्यामुचनपुरनिःस्वनैः । सूचयत्यागर्म स्वस्य प्रत्यक्षाजनि देवता ॥४१॥ ॥४॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy