SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥५॥ ---|-- | 200 000 / 500 200 200 10000 उद्योतं भूषणैर्दिव्यैः सर्वतः कुर्वती च सा । उवाच वत्स ! तुष्टाऽस्मि, वरं वृणु निजेच्छया ।। ४२ ।। करी किरीटीकृत्याऽथ, दत्तो दत्तोरुसम्मदः । अवदद्दीयतां देवि ! सुतो रक्षाक्षमो मम ।। ४३ ।। देवी विषण्णमुख्याह, विरूपे समये त्वया। प्रार्थिताऽहं ततः पुत्रो, भविष्यति तवान्तकृत् ।। ४४ ।। कियन्त्यपि दिनानि त्वं, यदि वत्स ! प्रतीक्षसे । तत्पुत्रं ते ददे कीर्तिलक्ष्मीविनयशर्मदम् ॥ ४५ ॥ दध्यौ श्रेष्ठी प्रतीक्षेऽहं कियन्त्यपि दिनानि खेत् । ततः सा म्रियते लोके मम हास्यं च जायते ॥ ४६ ॥ कर्तु नालमुपवासांस्तदेषा कुरुते मिषम् । ततो भवतु भाव्यं मे सा जीवतु ममाऽऽयुषा ।। ४७ ।। कालेन मृत्युः पुत्रान्मे, सद्यस्तु दयितामृतिः । ध्यात्वेत्युवाच पुत्रं मे देहि देव्यधुनैव हि ॥ ४८ ॥ नैव दोषो ममेत्युक्त्वा, देव्यूचे पश्चिमेन मे । सहकारोऽस्ति तस्यैकं, भवता गृह्यतां फलम् ।। ४९ ।। देव्यां तिरोहितायां स लोभादादाद्वहून् फलान् । भाविनस्ते सुतत्वेनेदृक् चेतोऽस्य सतोऽप्यभूत् ।। ५० ।। यावद्वहून्युपादाय फलान्युत्तरति स्म सः । तावदेकं तदऽभूलशान्यन्यानि तु डुमे ।। ५१ ।। ततः सविस्मयः स्वस्यानुचितं चिन्तयन्नथ: । ताम्रमार्पयत्तस्यै, सा तुष्टा तच्चखाद ॥ ५२ ॥ तत्रैव दिवसे तस्या गर्भो देवीप्रभावतः । अभूत्तेन सहाङ्गान्यप्यस्या उपचयं ययुः ।। ५३ ॥ अतिक्ताम्लकटुक्षाराऽऽहाराहाराच्च साऽनिशम् । मन्दं मन्दं गतिर्गर्भ दधौ तद्धनवर्द्धनम् ॥ ५४ ॥ तस्याश्च य 0 00 001 15000 2000 15000 300 300 300 ||業|| ॥ श्रीदेवकुमार चरित्रम् ॥ ॥५॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy