SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ रत्नचडकथा श्रीजैन कथासंग्रहः ॥२३॥ नायगरायचयनरायन बालरबररररररररररररररावल रोहकमादाय राजाऽगाद् वासवेश्मनि । तत्र तल्पे च सुष्वाप गङ्गापुलिनकोमले ।। २८५ ॥ निद्राणस्य नपस्यासौ पादसंवाहनापरः । श्रान्तत्वाद् बालभावाच्च प्रमीलां प्राप रोहकः ॥ २८६ ॥ ततो निद्राविहीनेन राज्ञाऽसौ जल्पितोऽपिच । यदान वक्ति स तदा लत्तयाऽऽहत्य बोधितः॥ २८७॥ कथितं च प्रसुप्तोऽसि किंरे ! सोऽपि जगौ न वै । राजा प्राह तर्हि किं मे नोत्तरो विहितस्त्वया ? ॥ २८८ ॥ स जगाद सचिन्तोऽहं तदाऽऽसं तेन नावदम् । का चिन्तेति नृपेणोक्ते सोऽब्रवीच्छृणु भूपते ! ॥ २८९ ।। अजाया उदरे लिण्डीः को बन्धयति कथ्यताम् ? । नृपेणोचे त्वमेवेह कथय स ततोऽवदत् ॥ २९०॥ अस्याः संवतको वायुरुदरे तिष्ठति प्रभो ! । तेनेमा गुटिकाकल्पा जायन्ते नृपसत्तम ! ॥ २९१ ॥ ज्ञेयं द्वितीययामेऽपि पूर्वयामसमं समम् । किन्तु जागरणे हेतुश्चपुटिक उच्चकैः ॥ २९२ ॥ चिन्ताहेतुं तथा. पृष्टः स जगाद स्फुटं प्रभो!। कपित्थफलमनाति गजोऽभग्नं च मुञ्चति ॥ २९३ ॥ परं मध्यस्थितं सारं मोचनान्न हि दृश्यते । तच्च कुत्र व्रजत्येषा चिन्ता मे हृदि वर्त्तते ॥ २९४ ॥ राजाऽऽह कारणं ब्रूहि सम्यग् ज्ञात्वा त्वमेव भोः !। स प्राह तस्य जठराग्निना सर्व प्रपच्यते ॥ २९५ ॥ एवं तृतीययामेऽपि सर्व निद्रादिकं तथा। परं जागरणे हेतुर्वस्वघातोऽत्र कीर्त्यते ॥ २९६ ॥ चिन्तानिदानं सोऽवोचदम्लं दृष्ट्वा यदत्र भोः !। दंष्ट्राः सवन्ति राजेन्द्र ! तत् किं कारणमुच्यताम् ? ॥ २९७ ॥ राजा प्राह त्वमेवेह कथय सोऽवदत् ततः। दंष्ट्रा हि दुग्धनिष्पन्ना मुञ्चन्तीह ततो जलम् ॥ २९८ ॥ इत्थं चतुर्थयामेऽपि प्रमीलादि चयलयलयलयललललल यालययययययययययययययययरत ॥२३॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy