SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ (लडक श्रीजैन कथासंग्रहः ॥१८॥ CEबयपचपचपचपचरचयपचरचयपचय ग्रामोऽस्ति नटसंज्ञकः ॥ २१९ ॥ कुशीलवनटस्तत्र तस्य प्रेमवती प्रिया । तयोः सुतो रोहकाख्यो बुद्धिवृद्धिसमन्वितः ।। २२० ॥ स बालभावतः क्रीडां करोति विविधां सदा । भोजनावसरे माता तं प्रतीत्थं प्रजल्पति ॥ २२१ ॥ वत्सागच्छाधुना गेहेऽन्यथा दास्ये न भोजनम् । तथाप्युत्सूरमायाति सा ददाति च भोजनम् ॥ २२२ ।। कियत्यपि गते काले माता तस्य दिवं गता। ततोऽन्यां रुक्मिणीनाम्नी कन्यां स परिणीतवान् ॥ २२३ ।। क्रीडां कुर्वन्तमथ तं वीक्ष्य साऽपि तथाऽवदत् । मातृवचनविश्वस्तः पूर्ववत् स समागतः ।। २२४ ॥ उपमाता तदा साऽपि द्वारं दत्त्वा गता बहिः । वेलातिक्रमतस्तस्य भोजनं न प्रयच्छति ।। २२५ ॥ इत्थं कदापि न प्राप कल्यवर्त स बालकः । वैकालिकं कदाचिन तेनासौ दुर्बलोऽभवत् ।। २२६ ।। तं तथाविधमालोक्य पिता प्रोवाच वत्स! हे। स्वमातुः स्मरसि त्वं किं दुर्बलो येन दृश्यसे? ॥ २२७ ॥ स बूचे सत्यभाषिण्यां सत्यां मातरि तात ! मे। कथं कूटप्रवादिन्या मातुः स्मरणमिष्यते ?॥२२८॥ कुशीलवस्ततः प्रोचे कथं सा कूटभाषिणी? । कस्मादियं सत्यभाषाभाषिणीति प्रजल्पताम् ।। २२९ ।। रोहकोऽप्यवदत् तात ! पश्चाद् दास्ये न भोजनम् । इत्युक्त्वाऽपि प्रयच्छन्ती तेन सा कूटभाषिणी ॥ २३० ॥ यदैषा भाषते पश्चान्न दास्ये तव भोजनम् । तदा नैव ददात्येषा तेनेयं सत्यभाषिणी ॥ २३१ ॥ तच्छ्रुत्वा भोजनं सार्धमात्मना कारयत्यसौ । तदा न चक्रे सा तस्य स्नान- . Jलगभगवयग्यलय रचयरगररररररररररचय ॥१८॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy