________________
श्रीजैन - कथासंग्रहः
रत्नचूडकथा
॥१०॥
ययययनराचारायला बारगरगारगरगरगारबराबरचय
गतः ॥ ११४ ॥ अथ विशेषोपदेशक्रमः- प्रतिसंवत्सरं वत्स! निजद्रव्यानुसारतः । पूज्याः स्वगुरवो ज्ञातिवृद्धाः साधर्मिकास्तथा ॥ ११५ ॥ प्रतिवर्ष विधेया च तीर्थयात्रा विवेकिना । तथा चालोचना ग्राह्या सद्गुरूणां समीपतः ॥ ११६ ॥ (युग्मम्). बालराज्यं च यत्रास्ति स्त्रीराज्यं यत्र वा भवेत् । द्वैराज्यं मूर्खराज्यं च तत्र स्थेयं त्वया न च ॥ ११७ ॥ राजा यत्र च सौम्यः स्यात् तथा व्यापारिणोऽपि च । व्यवहारपरो लोकस्तत्र स्थेयं त्वया पुनः ॥ ११८ ॥ चे श्रेष्ठी पुनर्वत्स ! दत्ता शिक्षाऽत्र या मया। सर्वसाधारणा साऽतो विशेषात् तव कथ्यते ॥ ११९ ॥ सपादलक्षा द्वीपा भोः ! स्फुटा अप्रकटास्तथा। सन्ति मध्ये समुद्रस्य प्रकटेषु तथा पुनः॥१२०॥ चित्रकूटाभिधो द्वीपो विद्यते धूर्तलोकभूः । तत्रानीतिपुरं नाम पुरमस्ति सुविस्तृतम् ॥ १२१ ॥ अन्यायाख्यो नृपस्तत्र ह्यामात्यस्त्वविचारकः । आरक्षकः सर्वग्राह्यनामाऽशान्तिः पुरोहितः ॥१२२ ।। गृहीतभक्षकः श्रेष्ठी तत्पुत्रो मूलनाशकः । अक्काच यमघण्टेति रणघण्टेति तत्सुता॥१२३ ॥ इत्थं यथार्थनामानः सन्ति तत्र नृपादयः । चौरा द्यूतकृतो धूर्ता अन्येऽपि बहवो जनाः ।।१२४ ।। अज्ञाततत्स्वरूपो यस्तत्र याति कदाचन । सर्वस्वं तस्य गृहन्ति तत्रत्या विविधा जनाः ॥ १२५ ॥ अतस्तत्र न गन्तव्यं गत्वाऽन्यत्र च सत्वरम् । लाभं लात्वा समेतव्यं वत्स! स्वच्छमते ! त्वया॥१२६ ॥ओमित्युक्त्वा ततः कोटिस्वर्णमूल्यसुवस्तुभिः । भृत्वा प्रवहणं प्रौढंगमनायोत्सुकोऽजनि
లలలలలలల లలలలలల
॥१०॥