SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 'श्रीजैन कथासंग्रहः ॥९॥ दुग्धं पीत्वा तं सेव्याऽऽहत्य गेहस्त्रियं पुनः । स्नात्वा वान्त्वा च निष्ठीव्य श्रुत्वा दुःशब्दमुल्बणम् ॥ १०२ ।। तथाऽश्रुपातं निर्माय काराप्य क्षौरकर्म्म च । मनः शकुनाभावे च गच्छेद् ग्रामान्तरं न हि ।। १०३ ॥ ( युग्मम्). परकूलाद् निम्नगायाः क्षीरवृक्षाद् जलाश्रयात् । अन्वागच्छत्स्वजनं च विनिवार्य ततो व्रजेत् ॥ १०४ ॥ वासोऽज्ञातगृहे नैव कुर्याद् निद्रां घनां न च । विश्वासो नैव कस्यापि कर्त्तव्यो हितमिच्छता ।। १०५ ।। अशम्बलोऽसहायश्चं समं वाऽनुपलक्षितैः । मध्यन्दिने निशायां च सुधीर्मार्गे न तु व्रजेत् ॥ १०६ ॥ कासर - गर्दभोष्ट्राणां गवामारोहणं तथा । श्रमभाजाऽपि नो कार्य श्रीमता श्रियमिच्छता ।। १०७ ।। इमात् करसहस्रेण शताङ्गात् पञ्चभिः करैः । घोटकाच्छृङ्गिणो वाऽपि गन्तव्यं दशभिः करैः ॥ १०८ ॥ न चटेद् वाहने जीर्णे नदीष्वेको विशेद् न च । सहोदरेण सार्धं च पथि गच्छेत् कदापि न ।। १०९ ॥ मार्गे श्रमातुरेणापि कृत्यं कृत्यं सुचेतसा । तथा च नियमाः पाल्या भ्रष्टः स्यादन्यथा पुमान् ॥ ११० ।। अथाऽऽलोक्यानालोक्यप्रक्रमः पश्येत् तीर्थानि देशांश्च वस्तूनि स्वकरं प्रगे । प्रौढपुंसः शकुनांश्च छायापुरुषमेव च ॥ १११ ॥ न पश्येत् कोविदो नित्यं ग्रहणं शशिसूरयोः । महाकूपे तथा नीरं कलिं सन्ध्याक्षणे नमः ।। ११२ ।। कन्यायोनिं पशुक्रीडां नारीमद्भुतरुपिणीम् । नग्नां तथा रतं नैवाखेटकं च विलोकयेत् ॥ ११३ ॥ जल-तैल-शस्त्र मूत्र- रुधिरेषु कदाचन । नेक्षेत वदनं विद्वान् इत्थमायुः क्षयो रत्नचूडकथा ॥९॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy