________________
लन्डकथा
श्रीजैन कथासंग्रहः
॥८॥
गगगगगगग गगगना पापयनगररचयलयपयालयएयरल
सुकुमारशरीरस्त्वं विदेशः कर्कशस्तथा। मुग्धबुद्धिरसि त्वं च शठलोकमयः परः।। ८९॥ भूशय्यैकाशनं ब्रह्मचर्य शीताधुपप्लवः। पथिकस्य मुनेश्चापि विशेषोऽधर्मधर्मजः॥९०॥ ज्ञात्वा दुःखमधर्म च वत्स ! वाञ्छां त्यजेदृशीम् । ततो भूयोऽप्युवाचासौ पूज्या:! शृण्वन्तु मद्वनः॥ ९१॥ गत्वोपायं यदेष्यामि विदेशे विविधं धनम् । त्यागभोगौ करिष्यामि तदाऽहं नान्यथा पित: !॥ ९२ ॥ इति गाढाग्रहं तस्य मत्वा मुग्धधियं च तम् । विदेशगमनार्थ सच्छिक्षां तस्मै ददौ पिता॥ ९३॥ वाणिज्यार्थं विदेशे च यदि गच्छसि पुत्रक!। तदा शिक्षा भण्यमानां त्वमेकान्तमनाः शृणु॥ ९४ ॥ प्रथमं चमणक्रमः - कार्य विना न गन्तव्यमुधमे सत्यपि क्वचित् । विमुच्यैकं च ताम्बूलमन्यद् भक्ष्यं न गच्छता ॥ १५ ॥ युगमात्रदत्तदृष्टिः पुनः पश्यन् पदं पदम् । रक्षणार्थ स्वदेहस्य देहिनां च बुधो व्रजेत् ॥ १६ ॥ कार्यार्थ गच्छता स्थानाद् वहन्नाडिपदः पुरः । कार्य इत्थं कृते यस्माद् जायन्तेऽभीष्टसिद्धयः ॥ ९७ ॥ रोगिवृद्धान्ध-पूज्यानां बाल-धेनु-क्षमाभुजाम् । भारयुक्त-गर्भिणीनां मार्ग दत्त्वा बुधो व्रजेत् ॥ १८ ॥ त्यक्तोद्वर्त्तन-निष्ठयूत-स्नानाम्भो-रक्त-विट्-विशः । ज्वलदनि शवं श्लेष्म मूत्रं शस्त्रमहिं तथा॥ ९९ ॥ व्यन्तरादेश्च तोषार्थ धान्य-पुष्प-फलादिकम् । चतुष्पथादिनिर्मुक्तं श्रीमानुल्लङ्घयेद् न हि ॥ १० ॥ (युग्मम्). रात्री पादपमूलं नो कुशलार्थी समाश्रयेत् । माऽसंपूर्णे व्रजेद् दूरमुत्सवे सूतके तथा॥१०१॥
रायगवान चयरगरगारगरयायययययययय
॥८॥