SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ लन्डकथा श्रीजैन कथासंग्रहः ॥८॥ गगगगगगग गगगना पापयनगररचयलयपयालयएयरल सुकुमारशरीरस्त्वं विदेशः कर्कशस्तथा। मुग्धबुद्धिरसि त्वं च शठलोकमयः परः।। ८९॥ भूशय्यैकाशनं ब्रह्मचर्य शीताधुपप्लवः। पथिकस्य मुनेश्चापि विशेषोऽधर्मधर्मजः॥९०॥ ज्ञात्वा दुःखमधर्म च वत्स ! वाञ्छां त्यजेदृशीम् । ततो भूयोऽप्युवाचासौ पूज्या:! शृण्वन्तु मद्वनः॥ ९१॥ गत्वोपायं यदेष्यामि विदेशे विविधं धनम् । त्यागभोगौ करिष्यामि तदाऽहं नान्यथा पित: !॥ ९२ ॥ इति गाढाग्रहं तस्य मत्वा मुग्धधियं च तम् । विदेशगमनार्थ सच्छिक्षां तस्मै ददौ पिता॥ ९३॥ वाणिज्यार्थं विदेशे च यदि गच्छसि पुत्रक!। तदा शिक्षा भण्यमानां त्वमेकान्तमनाः शृणु॥ ९४ ॥ प्रथमं चमणक्रमः - कार्य विना न गन्तव्यमुधमे सत्यपि क्वचित् । विमुच्यैकं च ताम्बूलमन्यद् भक्ष्यं न गच्छता ॥ १५ ॥ युगमात्रदत्तदृष्टिः पुनः पश्यन् पदं पदम् । रक्षणार्थ स्वदेहस्य देहिनां च बुधो व्रजेत् ॥ १६ ॥ कार्यार्थ गच्छता स्थानाद् वहन्नाडिपदः पुरः । कार्य इत्थं कृते यस्माद् जायन्तेऽभीष्टसिद्धयः ॥ ९७ ॥ रोगिवृद्धान्ध-पूज्यानां बाल-धेनु-क्षमाभुजाम् । भारयुक्त-गर्भिणीनां मार्ग दत्त्वा बुधो व्रजेत् ॥ १८ ॥ त्यक्तोद्वर्त्तन-निष्ठयूत-स्नानाम्भो-रक्त-विट्-विशः । ज्वलदनि शवं श्लेष्म मूत्रं शस्त्रमहिं तथा॥ ९९ ॥ व्यन्तरादेश्च तोषार्थ धान्य-पुष्प-फलादिकम् । चतुष्पथादिनिर्मुक्तं श्रीमानुल्लङ्घयेद् न हि ॥ १० ॥ (युग्मम्). रात्री पादपमूलं नो कुशलार्थी समाश्रयेत् । माऽसंपूर्णे व्रजेद् दूरमुत्सवे सूतके तथा॥१०१॥ रायगवान चयरगरगारगरयायययययययय ॥८॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy