SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ प्रोजेन कथासंग्रहः रलचूडकथा -॥६॥ PRONय यालयलायरामचरचरचरचारया यययन व्यवाद् हितकाम्यया ॥६२॥ गतेषु नवमासेषु सार्धाष्टमदिनेषु च । अश्लेषामूलगण्डान्तवर्जिते सुदिने तदा॥ ६३ ॥ शुभलमबलोपेतं साऽसूत सुतमुत्तमम् । ततः श्रेष्ठी समाकार्य ज्योतिर्विदमथावदत् ॥ ६४ ॥ पुत्रोऽयं कीद्दशो भावी ? विशारद ! निवेदय । ततः स कथयामास लग्नादेः फलमुत्तमम् ॥६५॥ मुदा दानं तदा दत्त्वा पिता स्वजनसाक्षिकम् । स्वप्नानुसारतो रत्नचूड इत्यभिधां व्यधात् ।। ६६ ॥ पाल्यमानोऽतियत्नेन पितृमातृमनोरथैः । साकं वृद्धिमुपेयानः स बभूवाष्टवार्षिकः ॥ ६७ ॥ ततोऽसौ लेखशालायां महोत्सवपुरस्सरम् । कलाकलापशिक्षार्थ पित्रा मुक्तः शुभे दिने ॥ ६८ ॥ पूर्वाधीता इव सर्वाः कलास्तेन विपश्चिता । साक्षिमात्रकृतोपाध्यायेन शीघ्रं प्रशिक्षिताः ॥ ६९ ॥ मातृपितृप्रसादेन संप्राप्तसर्वकामनः । स्वेच्छया क्रीडति स्मासौ सर्वत्र मित्रसंयुतः॥७०॥साहकारतया सोऽथ हट्टमार्गेऽन्यदा व्रजन् । सौभाग्यमञ्जरीनाम्न्या वेश्यया ददृशे ज्ञया ।। ७१ ॥ उत्तरासङ्गवस्त्रे स धृत्वा प्रोक्तस्तया मृदु । अहङ्कारः क एषोऽत्र ? धनेन वद कोविद ! ॥ ७२ ॥ सन्तः प्रत्युत नम्राः स्युर्धनवृद्धौ न चोत्सुकाः । फलवृद्धौ यथा वृक्षाः पयसश्च पयोमुचः ॥ ७३ ।। महिण्या यणिजा वा हि ध्रुवं संजीर्यते भुवि । लोकोक्तिरिति या साऽपि मृषा चक्रे त्वयाऽधुना ॥ ७४ ॥ तथापि यः स्वबाहुभ्यां समुपायं घनं धनम् । त्यागभोगौ करोत्युच्चैर्युक्तः साहति: स तु ॥ ७५ ॥ जनकार्जितवित्तेन योऽहकारस्तवानघ !।. विवरचलरचयरचयपत లలలలలలలలలలలో ॥६॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy