________________
प्रोजेन कथासंग्रहः
रलचूडकथा
-॥६॥
PRONय यालयलायरामचरचरचरचारया
यययन
व्यवाद् हितकाम्यया ॥६२॥ गतेषु नवमासेषु सार्धाष्टमदिनेषु च । अश्लेषामूलगण्डान्तवर्जिते सुदिने तदा॥ ६३ ॥ शुभलमबलोपेतं साऽसूत सुतमुत्तमम् । ततः श्रेष्ठी समाकार्य ज्योतिर्विदमथावदत् ॥ ६४ ॥ पुत्रोऽयं कीद्दशो भावी ? विशारद ! निवेदय । ततः स कथयामास लग्नादेः फलमुत्तमम् ॥६५॥ मुदा दानं तदा दत्त्वा पिता स्वजनसाक्षिकम् । स्वप्नानुसारतो रत्नचूड इत्यभिधां व्यधात् ।। ६६ ॥ पाल्यमानोऽतियत्नेन पितृमातृमनोरथैः । साकं वृद्धिमुपेयानः स बभूवाष्टवार्षिकः ॥ ६७ ॥ ततोऽसौ लेखशालायां महोत्सवपुरस्सरम् । कलाकलापशिक्षार्थ पित्रा मुक्तः शुभे दिने ॥ ६८ ॥ पूर्वाधीता इव सर्वाः कलास्तेन विपश्चिता । साक्षिमात्रकृतोपाध्यायेन शीघ्रं प्रशिक्षिताः ॥ ६९ ॥ मातृपितृप्रसादेन संप्राप्तसर्वकामनः । स्वेच्छया क्रीडति स्मासौ सर्वत्र मित्रसंयुतः॥७०॥साहकारतया सोऽथ हट्टमार्गेऽन्यदा व्रजन् । सौभाग्यमञ्जरीनाम्न्या वेश्यया ददृशे ज्ञया ।। ७१ ॥ उत्तरासङ्गवस्त्रे स धृत्वा प्रोक्तस्तया मृदु । अहङ्कारः क एषोऽत्र ? धनेन वद कोविद ! ॥ ७२ ॥ सन्तः प्रत्युत नम्राः स्युर्धनवृद्धौ न चोत्सुकाः । फलवृद्धौ यथा वृक्षाः पयसश्च पयोमुचः ॥ ७३ ।। महिण्या यणिजा वा हि ध्रुवं संजीर्यते भुवि । लोकोक्तिरिति या साऽपि मृषा चक्रे त्वयाऽधुना ॥ ७४ ॥ तथापि यः स्वबाहुभ्यां समुपायं घनं धनम् । त्यागभोगौ करोत्युच्चैर्युक्तः साहति: स तु ॥ ७५ ॥ जनकार्जितवित्तेन योऽहकारस्तवानघ !।.
विवरचलरचयरचयपत లలలలలలలలలలలో
॥६॥