SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीविष्णुकुमार मुनिचरित्रं ॥ RENDINDONESIDEBEDEMIMasala दर्शयामास. तदा सोऽपि तं दुर्दान्तं निजवैरिणं हतं विलोक्यातीवसंतुष्टो नमुचिं प्रति प्राह, मो नमुचे ! अहं तवोपरि भृशं संतुष्टोऽस्मि, अतस्त्वं वांछितं बरं मार्गयस्व, तत् श्रुत्वा नमुचिराह, स्वामिन् ! अधुनेमं वरं भवतः कोशे स्थापयतु, कस्मिंश्चिदवसरेऽहं मार्गयिष्यामि. तदा युवराजेनाऽपि मुदा तदीयवचनं प्रतिपन्नं । अथैकदा तस्य महापगनृपस्य जनन्या ज्वालादेव्या यात्रार्थ जिनरथः कारितः, तदैव तत्सपल्या लक्ष्मीदेव्या राज्यापि यात्रार्थ ब्रह्मरथः कारितः, अथ ज्वालादेव्या प्रोक्तं; मदीयो जिनरथोऽग्रे चलिष्यति । लक्ष्मीदेव्या च कथितं मदीय एवं ब्रह्मरथोऽग्रे चलिष्यति. एवं तयोर्जायमानं परस्परं विवाद निर्णतुमक्षमः पद्मोत्तरो राजा तयोर्द्वयोरपि रथयोर्यात्रां निषेधयामास. एवं राज्ञा कृतं निजमातुरपमानं विज्ञाय महापनो युवराजो नमुचियुतो देशांतरे ययौ. ततः स दिग्विजयं विधाय कियता कालेन नृपेणाऽऽहूतो निजनगरे समायातः । अथ स पद्योत्तरो नृपस्तं महापचं राज्येऽभिषिच्य स्वयं विष्णुकुमारेण सह श्रीमुनिसुव्रतप्रभुपार्वे संयममगीचक्रे । ततो राज्योपविष्टः स महापयो नृपो महताडम्बरेण महोत्सवपूर्वकं जिनरथयात्राकरणादिना निजमातुर्मनोरथं पूरयामास । इतस्तस्याऽऽयुधशालायां चक्ररत्नं समुत्पन्नं, तदनुसृतोऽसौ चतुर्विधसैन्ययुत: षट्खंडं भारतं साधयामास । द्वादशवर्षाणि यावच्च तस्य चक्रित्वाभिषेको बभूव । इतश्च दुस्तपं तपस्तपतस्तस्य विष्णुकुमारस्य HEREHENDINENENERNENENDARDNE ॥४॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy