SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथाचतुष्टयी। कथासंग्रहः नत्वकृत् पाश्रियम् । इछात्मानो, मो ॥४१॥ ४९६ ॥ उपसृत्य स्वयं राजा, लुठद्गर्भा मृी हताम् । वीक्ष्य प्राह विषण्णः सन्नकृत्याचरणं हहा!|४९७ ॥न्यायः कोऽयमशस्त्रो यद, दधानो वदने तृणम्। इत्थं निःशरणो दीनो, हन्यते सुभटैः पशः?॥४९८॥ घिन घिमां हरिणीभ्रूणघातकं गुरुपातकम् । धिगिमा मेऽखिलक्षोणीकरातिजनिताः श्रियः॥ ४९९॥ विकलाक्षत्वकृत् पञ्चेन्द्रियाणामपि या नृणाम् । कृत्याकृत्यमति या च, मदिरेव विलुम्पति ॥५००॥ कुलटेवन यैकत्राऽवस्थाना तामपि श्रियम् । इच्छवो मार्गमुज्झन्ति, मुनिभिः श्वाधितं जडाः ।।५०१॥ धन्यास्ते मुनयो हित्वा, महासंसारकश्मलम् । निष्पके संवृतात्मानो, मोक्षमार्गे चरन्ति ये॥५०२॥ तद् गच्छाम्याश्रमं पुण्यं, यत्र सन्ति तपोधनाः । इयतः कल्मषात् शुद्धिः, कथं मे भाविताऽन्यथा?॥५०३॥ इति राज्याद् विरक्तात्मा, पादचारेण भूपतिः ॥ ब्रजित्वा सह मित्राभ्यां, विवेश द्रुतमाश्रमम् ॥५०४॥ दृष्ट्वा कुलपति तत्र, ननाम मुदितो नृपः । पृष्ठे पाणिं निधायास्य, मुनिरप्याशिषं ददौ॥५०५॥क्षतात् त्राणेन लोकानां, स्वस्य क्षत्र इति प्रथाम् । कुर्वाणः सार्थिकां पुण्यैः, प्रवर्धस्व सदा नृप!॥५०६ ॥ राजा पप्रच्छ भगवन् !, ज्ञान-ध्यान-तपांसि वः । निर्वहन्त्यहतं कश्चित्, कुशलं मृगभूरुहाम्॥५०७॥ मुनिरुचे महाराज!, भरतान्वयभूषण!। त्वयि प्रशासति क्षोणी, कृतोऽस्माकमुपद्रवः ?॥५०८॥ मही राजन्वती तेजः, प्रबलं विमलं यशः । वर्णाश्रमः महीरक्षा, दक्षा वृत्तिस्तनवाऽखिला ॥ ५०९ ॥ ॥४१॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy