________________
कथाचतुष्टयी।
श्रीजैन कथासंग्रहः
॥३९॥
एकनक्षत्रमालेन्दु, खीणां हारमुखेन्दुभिः । प्रतिबिम्बच्छलाद् व्योम, यया सौघेवयःकृतम् ॥४१॥ बभूव नृपतिस्तस्यां, हरिचन्द्रो महाभुजः । धर्मेणोद्वाहिता कीर्तिनः करपीडनम् ॥७२॥ तथा नीतिगवी तेन, पोषिता सुकृतात्माना। विश्वप्रीत्यै यथाऽअद्यापि, यशोदुग्धं तदुद्भवम्॥७३॥
अन्यदा रात्रिपर्यन्ते, पल्यस्थः स बन्दिना । पम्यमानमिमं श्लोकं, सत्त्वोत्तेजनमाश्रुणोत् ॥४॥ विपद्यपि गतः सत्त्वाद, वं स्यात् सम्पदां पदम् । गतोऽप्यस्तं रविर्मागांदच्युआपतोऽभ्युदयी पुनः॥ ४५ ॥ इमं श्रुत्वा पठन्नेव, समुत्तस्थौ महीपतिः। पुनः पुनस्तदीयाथै, मुदा हृदि विभावयन्
६॥ कृत्वा प्राभातिकं राजा, यावदास्थानमाययौ। तावत् कोऽपि नरोऽभ्येत्य, सम्भ्रान्त इदमूचिवान् ॥७॥ महाराज! हरिश्चन्द्र ! त्वयि शासति मेदिनीम् । न श्रुतावपि लोकानां, भयमित्यक्षरद्वयम् m८॥ किन्त्वेकः शूकरः शक्रावतारवनमध्यगात् । कुतोऽप्यागत्य भीष्मानो, भजन्नास्ते लतादुमान् ॥७९॥ तापसाचाभवंस्तत्र, सर्वे भयविसंस्थुलाः। ततो दथ्यौ नृपोऽमीषां, किमभूदहा! तपस्विनाम् ?॥ ४८०॥ यथा लोकः कर दत्ते, स्वधनस्याऽवनिपतेः । मुनयोऽपि तथा धर्मषष्ठभागमिति श्रुतिः
४८१॥ ततो रक्ष्या मर्यवेते, ध्यात्वेत्युत्थाय सम्प्रमात् । अब्रवीदह हा! कोऽयं, मयि सत्यप्युपप्लव: ?॥४८२॥श्रीमन्नामेयदेवस्याऊरामशत्रु मुनिदुहम्। तमद्य शूकर हन्मि, प्रतिज्ञांचाऽकरोदिति ॥४८॥
॥३९॥