SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ कथाचतुष्टयी। श्रीजैन कथासंग्रहः ॥३९॥ एकनक्षत्रमालेन्दु, खीणां हारमुखेन्दुभिः । प्रतिबिम्बच्छलाद् व्योम, यया सौघेवयःकृतम् ॥४१॥ बभूव नृपतिस्तस्यां, हरिचन्द्रो महाभुजः । धर्मेणोद्वाहिता कीर्तिनः करपीडनम् ॥७२॥ तथा नीतिगवी तेन, पोषिता सुकृतात्माना। विश्वप्रीत्यै यथाऽअद्यापि, यशोदुग्धं तदुद्भवम्॥७३॥ अन्यदा रात्रिपर्यन्ते, पल्यस्थः स बन्दिना । पम्यमानमिमं श्लोकं, सत्त्वोत्तेजनमाश्रुणोत् ॥४॥ विपद्यपि गतः सत्त्वाद, वं स्यात् सम्पदां पदम् । गतोऽप्यस्तं रविर्मागांदच्युआपतोऽभ्युदयी पुनः॥ ४५ ॥ इमं श्रुत्वा पठन्नेव, समुत्तस्थौ महीपतिः। पुनः पुनस्तदीयाथै, मुदा हृदि विभावयन् ६॥ कृत्वा प्राभातिकं राजा, यावदास्थानमाययौ। तावत् कोऽपि नरोऽभ्येत्य, सम्भ्रान्त इदमूचिवान् ॥७॥ महाराज! हरिश्चन्द्र ! त्वयि शासति मेदिनीम् । न श्रुतावपि लोकानां, भयमित्यक्षरद्वयम् m८॥ किन्त्वेकः शूकरः शक्रावतारवनमध्यगात् । कुतोऽप्यागत्य भीष्मानो, भजन्नास्ते लतादुमान् ॥७९॥ तापसाचाभवंस्तत्र, सर्वे भयविसंस्थुलाः। ततो दथ्यौ नृपोऽमीषां, किमभूदहा! तपस्विनाम् ?॥ ४८०॥ यथा लोकः कर दत्ते, स्वधनस्याऽवनिपतेः । मुनयोऽपि तथा धर्मषष्ठभागमिति श्रुतिः ४८१॥ ततो रक्ष्या मर्यवेते, ध्यात्वेत्युत्थाय सम्प्रमात् । अब्रवीदह हा! कोऽयं, मयि सत्यप्युपप्लव: ?॥४८२॥श्रीमन्नामेयदेवस्याऊरामशत्रु मुनिदुहम्। तमद्य शूकर हन्मि, प्रतिज्ञांचाऽकरोदिति ॥४८॥ ॥३९॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy