SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथाचतुष्टयी। कथासंग्रहः ॥३७॥ ॥७॥ अग्रेऽपि मन्त्रिशासीत्तत्रार्थे भूभुजो हृदि। तन्निशम्य पुनर्बाद, प्रत्ययोजनि निश्चल: c॥ ततः स्पष्टमुखो वीक्ष्य, मन्त्रिणं नृपतिर्जगी। येन मे जीवितं दत्तं, को दण्डस्तस्य युज्यते? ॥४९॥ मित्र ! त्वं यदि नादास्यस्तदा धात्रीफलानि मे। तदा क्वाहं क्व राज्यं च, क्व सुतः क्व परिच्छदः?॥५०॥ मन्त्र्याह; सुप्रभो! जज्ञे, कुतज्ञत्वं तवेयता। कार्य एव पुनर्दण्डः, पुत्ररत्नापहस्य मे॥५१॥ एकमामलकं तर्हि, वलितं त्रयमध्यतः । इत्युक्ते भूभुजा मन्त्री, जगी प्रीतिसगद्गदम् ॥५२॥ देव! सर्वगुणाधार! जगतीमौलिमण्डन!। यद्येवं ते कृतज्ञत्वं, तदास्त्वामलकत्रयी॥५३॥ चिरं कुरु कुमारेण, सहितो राज्यमक्षतम् । इत्युक्त्वाऽनाययत्तत्र, पुत्रं प्रेष्य निजान् नरान् ॥ ४५४॥ भूषिताङ्गं स्मितमुखं, ललमानं तथैव तम् । सुतं दृष्ट्वा नृपो हर्ष, विस्मयं च परं ययौ ॥ ४५५ ॥ किमेतदिति राज्ञोक्तं, मन्त्री लोकसमक्षतः। वृत्तान्तं पितुरादेशादारभ्याखिलमाख्यत॥५६॥ तन्निशम्य भृशं राजा, लज्जितः सत्स्वभावतः । मन्त्रिणं च करे कृत्वा, संप्रणयमिवाब्रवीत् ॥ ४५७ ॥ अमूल्याऽऽमलकं यत् ते, पुत्रतुल्यं कृतं मया। मर्षणीयोऽपराधोऽयं, त्वया मित्र ! महानिति ॥ ४५८॥ इत्यसौ लब्धसुस्वामि-सुकलत्र-सुमित्रजम् । अन्वभूत्सुखमैकात्म्यमापन्नो भूभुजा सह ॥ ५९॥ तौ भूप-सचिवौ राज्यं, भुक्त्वा सत्सङ्गगतत्परौ। सद्गुरोधर्ममासाद्य, हितोद्युक्तौ बभूवतुः॥ ४६०॥ ॥३७॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy