SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥३४॥ गन्तुं, प्रमातुमिव मेदिनीम् ॥ ४०८ ॥ यात यात द्रुतं भृत्याः ! शीघ्रं धावत सादिनः । दिव्येनेवैष केनापि, इयेन हियते नृपः ॥ ४०९ ॥ पूत्कुर्वतो जनस्यैवं, धावतामपि सादिनाम् । पापान्निधिरिवादृष्टः, सामात्योऽभून्नृपः क्षणात् ॥ ४१० ॥ यथा यथा नृपा-ऽमात्यौ, बल्गामाकर्षतो हठात् । तथा तथा चटद्वेगं गच्छतस्तौ तुरङ्गमौ ॥ ४११ ॥ सम्प्राप्तयोर्महाटव्यामामलक्यास्तरोरधः । गच्छतैव करेणात्तं मन्त्रिणाऽऽमलकत्रयम् ।। ४१२ ॥ अतिदूरं गतौ यावद्विलक्षीभूय तौ श्रमात् । वल्गां मुमुचतुस्तावदवौ तत्रैव संस्थितौ ।। ४१३ ॥ उत्तीर्णां च नृपामात्यो, प्राणैर्मुक्तौ च वाजिनौ । किमेताभ्यां निजस्वामिद्रोहकाभ्यामितीव तौ ? ॥ ४१४ ॥ तयोः खेदं क्षणं धृत्वा परदुःखाद् दुःखी नृपः । क्षुत्तृष्णापीडितो बाढं, मनस्येवं व्यभावयत् ॥ ४१५ ।। पृथिव्यां त्रीणि रत्नानि, जलमन्नं सुभाषितम् । मूढैरुपलखण्डेषु रत्नसंज्ञाऽभिधीयते ॥ ४१६ ॥ ध्रुवं सत्यमिदं वाक्यं यत्पर्याजे तनौ च मे । सत्स्वप्येतेषु रत्नेषु तृष्णा शाम्यति नाधुना ॥ ४१७ ।। उवाच व महामात्य ! तृषा बान्ति ममाऽसवः । मन्त्र्युवाचाऽऽकुलो देव! मा भू रक्षामि ते तृषाम् ॥ ४९८ ॥ एकमामलकं मन्त्री, ददौ त्रिभ्यो महीभुजे । निर्वृत्तात्मा तदाहारात्, तस्थौ स्वस्थः क्षणं नृपः ॥ ४१९ ॥ भूयस्तापादितः प्राह, मित्र ! पृष्टोऽसि सम्प्रति । तथा मां बाघते तृष्णा, यथा नूनं न जीव्यते ॥ ४२० ॥ इति मूर्च्छा गतो भूमौ पतन् भृत्वाऽऽशु कथाचतुष्टयी। ॥३४॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy