SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ इत्युदासीनवृत्त्यैव, श्रीजैन वाक्ये तथाप्यमुम् । कथाचतुष्टयी। कथासंग्रहः च, नरो नैवावसीय ॥२९॥ . ॥३४॥ परदोषच्छिदोऽप्येके, स्वाङ्गजं दोषमक्षमाः। हर्तुमित्यत्र सूर्येन्दुमेघा एव निदर्शनम् ॥ ३४॥ इत्युदासीनवृत्त्यैव, जन्म निर्वाह्य स द्विजः । पर्यन्ते वत्सलत्वेनाऽऽकार्य पुत्रमभाषत ॥ ३४५ ॥ वत्स! यद्यपि ते नाऽऽस्था, मम वाक्ये तथाप्यमुम् । गृहाण श्लोकमेकं त्वं, समाधिमृत्यवे मम ॥ ३४६ ॥ कुतज्ञस्वामिसंसर्गमुत्तमस्त्रीपरिग्रहम् । कुर्वन् मित्रमलोभंच, नरो नैवावसीदति ॥३४७॥ओमित्युक्त्वा गतो यावद्, द्यूतस्थानं प्रभाकरः । मित्रेण तावदागत्य, पितृमृत्युर्निवेदितः ॥ ३४८ ॥ विपन्नो मे पिता तत्र, क्षोभोऽत्र तु समागतः । किं कर्त्तव्यं मया सोऽपि, ध्यात्वैवं मित्रमूचिवान् ॥ ३४९॥ सखे ! विधाय यत्कृत्यं, त्वमेव पितरं मम । आनयाऽनेन मार्गेण, यथा पश्यामि तं दृशा॥ ३५०॥ सख्या तथाकृते पश्चात्, पितृकृत्ये निवर्तिते । पित्राऽऽदिष्टं हृदि स्मृत्वा, शिक्षाश्लोकमभावयत् ॥ ३५१ ॥ पित्रा यदिदमादिष्टं, कुर्वतो मे तदन्यथा। किमु स्यादिति निणेतुं, परदेशं प्रतस्थिवान् ? ॥ ३५२ ॥ श्रुत्वा मार्गे वजन् सिंहाभिधानं ग्रामठक्कुरम् । कृतघ्नं तुच्छप्रकृति, स्तब्धं तुष्टस्तमाश्रयत् ॥ ३५३ ।। तस्यैका दासिका तेन, विहिता गृहिणी गृहे। अज्ञानभावतो रूक्षात्मिका सर्वाधमा च या॥ ३५४ ॥ तथा तत्रैव वास्तव्यो, निर्दाक्षिण्यशिरोमणिः । अर्थकलुब्धो मित्रत्वे, लोभनन्दिर्वणिक् कृतः ॥ ३५५ ॥ आकारितोऽन्यदा राज्ञा, सिंहस्तेन समं ययौ। प्रभाकरो नृपं विद्वप्रियं ज्ञात्वेदमूचिवान् ।। ३५६॥ मूर्खा ॥२९॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy