SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ कथाचवुष्टयी। श्रीजैन कथासंग्रहः ॥२८॥ शिक्षयते वसत, रमते कुरुते ककर्मकर्मठः। विप्रोग एकमातृ-पितृत्वेऽपि, श्रूयते शुकयोर्द्वयोः । भिल्लानां च मुनीनां च, सङ्गाद् दोषगुणोदयः ॥ ३३१॥ सुसङ्गस्योपदेशोऽपि, लभ्यते न यथा तथा। इत्यथ लोकविख्याता, प्रभाकरकथोच्यते ॥ ३३२॥ अस्त्यत्र भरते वीरपुरेषट्कर्मकर्मठः । विप्रो दिवाकरोनाम, तस्य पुत्रः प्रभाकरः॥३३३॥ स धातुं धमति छूते, रमते कुरुते कलिम् । स्वैरं भ्रमति सर्वत्र, निरङ्कुश इव द्विपः ॥ ३३४ ॥ पिता शिक्षयते वत्स! किमात्मा व्यसनेऽस्यते ?। आत्माऽपि यदि नात्मीयस्ततः कोऽन्यो भविष्यति ?॥३३५ ॥ अवगाहस्व शास्त्राणि, पिब काव्यरसामृतम् । शिक्षयस्व कला धर्म, कुरूद्धर निजं कुलम् ॥ ३३६ ॥ यत:-वस्तूद्योतयते दीपः, प्रत्यक्षं निजतेजसा । निष्कलङ्कः पुनः पुत्रः, परोक्षानपि पूर्वजान् ॥ ३३७ ॥ किञ्च-धनाशा धातुवादेन, जीविताशा रसायनैः । गृहाशा पण्यनारीभिर्मतिभ्रंशत्रयं नृणाम् ॥ ३३८ ॥ इत्यादिशिक्षया स्पृष्टो, मालिन्यादिव मानसे। हसित्वामह सुतस्तात! कः पठित्वा दिवं गतः? ॥३३९॥ न शास्त्रेण क्षुधा याति, न च काव्यरसेन तृट् । एकमेवार्जनीयं तु, द्रविणं निष्फलाः कलाः ॥ ३४०॥ एवमुल्लण्ठनैस्तस्य, विलक्षोऽसौ व्यचिन्तयत् । पुत्ररूपेण मे जज्ञे, किमिदं कुलवैशसम् ॥ ३४१ ॥ अकिञ्चनकरोऽपि स्याद् नाऽकुलीनः कुलोद्भवः । भस्माऽपि पावकोद्भूतं, पावित्र्यं कुरुते जने ॥३४॥ अयं तु मत्सुतो भूत्वा, बभूव यदि निर्गुणः । ततः कथं कुशीलोऽभूत्, कर्मणः कोऽथवा बली? रसायनैः सुत विर्णन ॥२८॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy