________________
कथाचतुष्टयी।
श्रीजैन कथासंग्रहः
॥२४॥
गत्वा चाख्यन्महीभुजे ॥२८१॥ नृपोऽप्याह च भो भद्र ! विवेकः सोऽयमुद्गतः । पूरयिष्यति येनासौ, ममते च मनोरथम् ॥ २८२ ॥ अहो विचार्यगाम्भीर्यमहो! अस्याभुता मतिः । उपाध्यायं च शास्त्रं च, याऽतिक्रम्य प्रवर्तते ॥ २८३ ॥ यत्किञ्चित् खन्यमानस्य, यथा कूपस्य कस्यचित् । नालमुद्घाट्यते येन, खनकः प्लाव्यते जलैः ॥ २८४ ॥ तथा च्छात्रस्य कस्यापि, शिक्ष्यमाणस्य किञ्चन । उन्मीलति तथा ज्ञानं, येन विस्माप्यते गुरुः॥२८५॥ तत्त्वं गजेन्द्रमारोप्य, सत्वरं तमिहानय । तथा सुमतिरित्यस्य, नामास्तु स्वगुणार्जितम् ॥ २८६ ॥ इत्यादिश्य नृपः प्रेषीत्परिवारं सहस्तिनम् । सोमोऽपि स्वगृहे गत्वा, निजबन्धूनमेलयत् ॥ २८७ ॥ अथ कारितशृङ्गारं कृतकौतुकमङ्गलम् । हस्त्यारूढं महर्याऽसौ, सुतं निन्ये नृपौकसि ॥ २८८ ॥ राजा सन्मुखमभ्येत्य, कृत्वा सत्कारमुज्ज्वलम् । पौरोहित्ये नियोज्यनं, गृहं प्रति व्यसर्जयत् ॥ २८९ ॥ राज्यमान्यतयैवं स, ययौ लोकेऽपि पूज्यताम् । पित्रादिबन्धुषु नतो, याति राज्ञोऽन्तिके सदा ॥ २९० ॥ करोति साधुसंसर्ग, शृणोति विविधं श्रुतम् । सार्थनामा क्रमाज्जज्ञे, सुमतिः सुकृतार्जनात् ॥ २९१ ॥ विवेकमन्यदा ज्ञातुं, बहुश्रुतमिमं नृपः । पप्रच्छ वद भोः! कस्माज्जीवानां विविधा स्थितिः ? ॥ २९२ ॥ सुमतिः प्राह राजेन्द्र ! यत्त्वं तत्त्वं विदन्नपि । मां पृच्छसि प्रसादोऽत्र, हेतुस्तत्किञ्चिदुच्यते ॥ २९३ ॥ स्वस्वकर्मवशाद्देव ! जीवा वैचित्र्यभाजिनः । अभिनयवशान्नानावेषं
॥२४॥