SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ कथाचतुष्टयी। श्रीजैन कथासंग्रहः ॥२०॥ इयता विनयः प्रोक्तो, विवेकः कथ्यतेऽधुना। यं विना शोभते न श्री, रूपं चक्षुर्विना यथा ॥२३०॥ यथाद्रिषु गुरुमैरुग्रहेषु दिवसाधिपः । चिन्तामणिश्च रत्नेषु, विवेकोऽपि गुणेष्विति ॥ २३१ ॥ भोज्ये वचंसि दानादौ, सद्विवेकानरः पराम् । प्रतिष्ठां लभते लोके, दिव्यघाटादिवोपलः ।। २३२ ॥ विवेकेनाऽविवेकेन, धर्मो यैर्विहितः पुरा । तेत्र क्रमेण जायन्ते, पतयः पत्तयः श्रियः ॥ २३३ ॥ विवेकदीपकालोकसप्रकाशीकृतेऽध्वनि । चरन्तो न स्खलन्त्येव, कलिध्वान्तेऽपि कोविदाः ॥ २३४ ॥ विवेको गुरुवत्सर्व, कृत्याकृत्यं प्रकाशयेत् । सन्मित्रवदकृत्याच, वारयेत्सुमतिर्यथा॥ २३५॥ तथाहि-श्रीसेनः श्रीपुरेऽस्ति स्म, राजा राज्यमहारथम् । यो निर्वाहितवान् पृष्टन्यायधर्मवृषः सुखम् ।। २३६ ॥ पुरोधास्तस्य सोमाख्यः, सद्गुणकृमिको हितः । कुलोद्योतनदीपाभपुत्राभावात् सुदुःखितः ॥ २३७ ॥ अन्यदा तं नृपः प्राह, तवेयमनपत्यता । यथा मां बाधते बाढ़, भवन्तं सोम! नो तथा॥ २३८॥ निव्यूढोऽयमियत्कालमावयोरन्वयक्रमः। अतः परं मत्पुत्रस्य, कः पुरोधा भविष्यति? ॥ २३९ ॥ अवंशपतिते तस्मिन्, विश्वासः कीदृशो भवेत् ? । तदेवमपि कस्मात्त्वं, निश्चिन्त इव दृश्यसे ?॥२४०॥ स प्राह चिन्तया देव ! किं परायत्तवस्तुनि ? । जीवितं सन्ततिव्यं, दैवायत्तमिति त्रयम् ॥२४१ ॥ उक्तं च-आत्मायत्ते गुणाधाने, नैर्गुण्यं वचनीयता । दैवायत्ते पुनः कार्ये, पुंसः का नाम ॥२०॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy