SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ कथाचतुष्टयी। श्रीजैन कथासंग्रहः ॥१९॥ . ?॥२१८॥ नृपः कीरं करे कृत्वा, जगाद किमिदं द्विज!। सोऽप्याह यद् गुरुस्वामि-मित्र-द्रोहकृतां 'भवेत् ॥ २१९ ॥ त्वं मे स्वामी नरैश्वर्याद, गुरुर्विद्याप्रदापनात् । मित्रं विश्वासतः सर्व, तल्लुप्तं लोपवन्मया ॥ २२० । राजा वदति भो विप्र ! किं हीनमिदमुच्यते ? । मयैव तव साहाय्यात्, कृतो विद्यापरिश्रमः ॥ २२१ ॥ स पुनः प्राह साहाय्यं, यादृशं विहितं मया । तत्सर्व वेत्सि देव ! त्वं, न्यायसीमामहोदधे!॥ २२२ ॥ निजगेह-तनुभ्रष्टं, मित्र-स्वामि-गुरुद्रुहम् । द्रष्टुं स्पष्टुं च मां पापं, तव नाथ!नयुज्यते ॥ २२३॥ सतीन कमला तुल्या, न त्वया सदृशो महान् । मया समो न पापात्मा, तत्त्वं राज्यं चिरं कुरु ॥ २२४ ।। मां तु वामाघ्रिणा स्पृष्ट्वा, मुञ्च क्वापि यथा निजम् । कर्म सेवे त्वयैतेन, दुष्टशिक्षा कृता भवेत् ।। २२५ ॥ तन्निशम्यानुकम्पार्द्रमना विस्मार्य दुष्कृतम् । नृपः प्रोवाच या विद्या, ममाप्येषा तवाप्य हो ! ॥ २२६ ॥ यत्कथं पादसंस्पर्श, त्वमर्हसि ब्रजेप्सितम् । परोपकारी धर्मिष्ठः, क्वापिधर्मेश्वरो भव ॥ २२७॥ इति तं विक्रमो मुक्त्वा, देव्या कमलया युतः । राज्यं चक्रे भद्रकात्मा, धर्मकर्मपरायणः ॥ २२८ ॥ इत्येवं विनयादाप्ता, विद्या निर्वाहसुन्दरा । अभूत्वाऽविनीतस्य, महानर्थविधायिनी॥२२९॥ द्वितीया-विवेकोपरि सुमतिकथा। ॥१९॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy