________________
Santra
कथाचतुष्टयी।
श्रीजैन कथासंग्रहः
॥१७॥
कोऽप्यसौ ज्ञानवानलम् ॥ १९२ ॥ मचित्तस्खलनात् कूटो, नृपोऽयमिदमस्य गीः । समाख्यातीति हृष्यन्त्या, देव्या निद्रा समागमत् ॥ १९३ ॥ अथ तत्रेक्ष्य निर्जीवं, शुकात्मा गृहगोधकम् । विवेश वीक्षितुं राज्याः, शीलवत् पालनं गिरः ॥ १९४ ॥ तावद् देवी स्वयं बुद्धा, शुकेन्द्रं वीक्ष्य निःस्वनम् । प्रबोधयितुमारब्धा, मृदुभिश्चाटुभिः शतैः ॥ १९५॥ वद किं नाद्य मे कीर! सुधया सिञ्चसि श्रुती?। यो मां बोधितवांस्तं त्वां, प्रत्युताहं विबोधये ॥ १९६ ॥ विहाय निद्रामुत्तिष्ठ, पठ प्रभातमङ्गलम् । लसज्ज्ञानप्रदीपानां, सतां निद्रातमः कुतः ? ॥ १९७ ॥ किं नाद्याप्युत्तरं दत्से, कथं रुष्टो ममोपरि। आत्मरूपे त्वयि स्वप्नेऽप्यलीकं नैव चिन्तये ॥ १९८ ॥ इत्यादिगदितैर्यावद्, बोधितोऽपि न बुध्यते, सम्भ्रान्ता तावदुत्थाय, सा करेणाऽस्पृशच्छुकम् ॥ १९९ ॥ तथाऽपि न श्वसित्येष, देवी मूच्छौं गता ततः।क्षणेन लब्धचैतन्या, रुरोद प्रललाप च ॥२००। हा! तवाकस्मिकं कीर! दैवकं किमभूदिदम्। दुर्दैव! वद किं दग्धस्त्वयाऽयं चन्दनोपमः ? ॥२०१॥ देवोऽपि घननीरेण विध्यायति भवान् पुनः। न निवृत्तोऽसि कीरस्य, वाक्यामृतशतैरपि ॥ २०२॥ हा! हताऽहं विहङ्गेन्द्र! त्वद्वाक्याधारजीविता। हा! मृषावचनाऽभूवं, क्षणं मृत्युविलम्बनात् ॥ २०३ ॥ इति मृत्युकृतोत्साहा, शुकाङ्गे स्नानलेपनम् । कृत्वाऽन्यदपि तत्कालोचितं सा कर्तुमुद्यता॥ २०४ ॥ तज्ज्ञात्वा कृत्रिमनृपश्चेटीभ्योऽभवदाकुलः । हा
॥१७॥