________________
श्रीजैन कथासंग्रहः
कथाचतुष्टयी।
॥१५॥
देवरव्रतवासरात् । आरभ्य ब्रह्मचारी चेद, मार्ग देहि तदा दुतम् ॥१६६ ॥ तत् श्रुत्वा विस्मिता राज्ञी, दध्यौ किमिदमीदृशम् । असम्बद्धं नृपो ब्रूते, पञ्चमो लोकपालकः?॥१६७॥ प्रातृव्रतदिनार्ध्वमस्य यत् पुत्रसन्ततिः । बभूव मयि तत्सर्व, विदितं मे पतिव्रतम् ॥ १६८॥ अथवा किं विकल्पेन, निकटः प्रत्ययोऽधुना, अन्यच्च निर्विकल्पाः स्युः, पतिवाक्ये पतिव्रताः॥१६९॥ सती पत्युः प्रभोः पत्तिर्गुरोः शिष्यः पितुः सुतः । आदेशे संशयं कुर्वन्, खण्डयत्यात्मनो व्रतम् ॥ १७० ॥ इति तुष्टा गता राज्ञी, सोपस्करपरिच्छदा। नदीतीरे मिलल्लोके, सङ्कटीभूतभूतले ॥ १७१ ॥ तत्राऽऽहूय नर्दी देवी, कृतार्चा शुद्धमानसा। सा भर्तृकथितां सत्यश्रावणामकृत स्फुटम्॥१७२॥ नदी च सहसा वामदक्षिणक्षिप्तवारिभिः । स्ताघीभूय ददौ पारं, गता राज्ञी परे तटे ॥ १७३ ॥ प्रणम्य विधिना तत्र, धन्यम्मन्या मुनिं ततः । लब्धाशीर्मुनिना पृष्टा, नद्युत्तारविधिं सती ॥ १७४ ॥ सर्वमाख्याय वृत्तान्तं, सा पप्रच्छ मुनीश्वरम् । असम्भाव्या कथं भर्तुर्घटते ब्रह्मचारिता ? ॥ १७५ ॥ सोऽप्याह श्रूयतां भद्रे !, यदाहं जगृहे व्रतम् । तदारभ्य विरक्तात्मा, व्रताकानी भृशं नृपः ॥ १७६ ॥ परं तादृग् न कोऽप्यासीद, राज्यधूर्धरणक्षमः । तेनासौ कुरुते राज्यं, व्यवहारेण नो धिया॥१७७ ।। उक्तं च-परपुंसि रता नारी, भर्तारमनुवर्त्तते । तथा तत्त्वरतो योगी, संसारमनुगच्छति ॥ १७८ ॥ तदेवं गृहवासेऽपि, पकेऽब्जस्येव तस्थुषः । निर्लेपमनसो
॥१५॥