SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ कथाचतुष्टयी। श्रीजैन कथासंग्रहः ॥९॥ - किंवा स्तोकमिदं पुंसो, दुर्बुद्धेः खलसङ्गिनः । इति चिन्ताब्धिक्षुत्-तृष्णा-तापैराचक्रमे नृपः॥१२॥ सम्प्राप्य वटवृक्षस्य, च्छायां विधुरबन्धुवत् । स्वस्थीभूतः क्षणं तत्र, नरमेकं ददर्श सः ॥ १३ ॥ वटपादान्तरस्थं तं, धनुर्गोलिकया शुक्रान् । मन्तं वीक्ष्य स दुष्पूरदुर्वहाङ्गेन खेदितः ॥ ९४ ॥ दथ्यौ किममुनाङ्गेन, श्रेयानृद्धौ हि विस्तरः ?। तद्विशामि शुकस्याङ्गमिति राजा तथाऽकरोत् ॥९५॥ युग्मम्॥ व्याधमाह शुको भद्र !, बहुकीरवधेन किम् ?। अवन्त्यां नय मां टकसहस्रं लप्स्यसे ध्रुवम् ॥ ९६ ॥ किन्तु मे प्रत्ययोजन्यस्तच्छुत्वा मुदितो नरः । अभयप्रत्ययं तस्योत्पाद्य जग्राह तं करे॥९७॥ पाययित्वा जलं चूनी, दौकयित्वा सुनिर्वृतम् । शुकं कृत्वा गतोऽवन्ती, व्याधो राजपथे स्थितः ॥ ९८ ॥ लोको वदति किं मूल्यं, सहलं भाषते नरः । कीरं पृच्छति यल्लोकस्तत्तच्छास्त्रं पठत्यसौ॥ ९९॥याचितादधिकं मूल्यं, जनो दत्ते परं नरः । नादत्ते कीरवाक्येन महार्योऽभूत् ततोऽधिकम् ॥ १०० ॥ चेट्योऽथ कमलावत्याः, प्राप्तास्तन्मर्मकोविदः । कीरस्तदेकया पृष्टः, पपाठ मधुराक्षरैः ॥ १०१ ॥ तवाक्षिविशिखैर्विद्धः, सुभगोऽस्मीति जीवति । अविद्धो म्रियते तन्वि! धनुर्विद्येयमद्भुता ॥१०२॥ किञ्चित् त्वमपि भाषस्व, यत् पठाम्यनु शिष्यवत् । तयोचे गुरुरेव त्वं, कस्य शिष्यत्वमर्हसि ?॥१०३॥ इति हर्षोत्सुका चेटी, गत्वा देव्यै न्यवेदयत्। न दृष्टो न श्रुतः कीरः, सुकविः स्वामिनीदृशः ॥१०४॥ ॥९॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy