SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथाचतुष्टयी। कथासंग्रहः ॥५॥ त्वद्भक्तेः स्यां यथाऽनृणः ॥ ३९॥ तच्छुत्वा विक्रमः स्वार्थशिथिलोऽग्रेतनं नरम् । चिरकालाऽऽगतं. दीनं, दृष्ट्वा दम्यौ लसद्दयः ॥ ३९ ॥ अस्मिन् पुरःस्थिते हन्त ! निराशे गुरुबान्धवे । लब्धविद्यः कथं यामि, तदेतामस्य दापये ॥ ४०॥बभाषे च प्रभो! पूज्य ! सेवाहेवाकिनश्चिरात् । अस्य विद्याप्रदानेन, प्रसादो मेऽस्तु तावकः ॥ ४१ ॥ सविषादं गुरुः प्राह, मा दुग्धं पाययोरगम् । अयोग्योऽयमपात्रे हि, विद्याऽनर्थकरी भृशम्॥४२॥ यथा कोऽपि पुरा विद्यासिद्धः सिंहास्थिदर्शनात् । सिंहाङ्गं सकलं कृत्वा, सजीवं कर्तुमुद्यतः॥४३॥वारितो बन्धुना किन्तु, सजीवमकरोन्मदात् । हतोऽसौ तेन सिंहेन, त्वमप्येवं विभावय ॥४॥एवमुक्तोऽपि सिद्धस्य, परार्थव्यसनी नृपः। लगित्वा पादयोर्बादं, तस्मै विद्यामदापयत् ॥४५॥ गुर्वादेशोपरोधेन, जगृहे च स्वयं नृपः । विधिश्च साधने तस्याः , सिद्धेन कथितः स्फुटम्॥४६॥ अविसृष्टोऽपि गुरुणा, द्विजोऽभूद् गन्तुमुत्सुकः । न तु राजा विसृष्टोऽपि, गुरुवात्सल्यभारितः॥४७॥ यत:-कलाकलापसम्पन्ना, उपकर्तुः पराङ्मुखाः। न भवन्ति महात्मानः, सरस: शिखिनो यथा॥४८॥ त्वं स्वकृत्यपरो भावी, धर्मध्यानपरा वयम् । अनिच्छन्तमपीत्युक्त्वा, विससर्ज नृपं गुरुः॥४९॥स्वयं विधाय विप्राच्च, विधाप्य विधिसाधनम् । सिद्धविद्यो नृपस्तेनानुगतः स्वपुरं ययौ ॥ ५० ॥ द्विजायात्मीयवृत्तान्तं, सौहदेन न्यवेदयत्। स्वच्छत्वेन गम्भीरोऽपि, दर्शयत्युदधिर्मणीन्॥५१॥ गुप्तवृत्त्या ॥५॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy