SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्री कलावती चरित्रम्। मूर्धवाहारयं. एवं व्रतविराधनां विधाय; पर्यन्ते चाऽनालोच्य विपद्याऽत्रैव काननेऽहं शुकराजोऽभवं; प्राग्भवाभ्यसितविद्यावशादमुष्मिन् तिर्यग्भवेऽप्यहं पण्डितसमो जातोऽस्मि; अतः परमहमेनां श्रीसीमंधरप्रतिमां नत्वैव सर्वदा भोजनं करिष्ये, इति स शुको निजमनसाभिग्रहं जग्राह; ततः सा सुलोचनापि तीर्थेशं नत्वा, भक्तितश्चाऽभ्यर्च्य संपञ्जरं तं शुकमादायनिजमनदिरे संखीयुता समायाता; अथ द्वितीयदिने सा राजकन्या तं शुकं पञ्जराद् बहिनिष्कास्य निजकरे धृत्वा यावद्धोक्तुमुपविष्टा तावत्स शुको निजनियमं सस्मार; ततोऽसौ नमो अरिहंताणं इत्युक्त्वा नभोध्वनोड्डीय तीर्थेशं नन्तुं जगाम, तत्र प्रभुं नत्वा स निरवद्यपत्रपुष्पफलाहारैरात्मपोषणं कुर्वन् विजहार; इतस्तस्य शुकस्य विरहात् सा राजकन्या विलापं कर्तु लग्ना, तदा राजभृत्यास्तं शुकं पुनर्ग्रहीतुमभितो धाविताः; छन्नपदपाताश्च ते राजपुरुषाः शाखिशाखानिविष्टं तं शुकं पाशेन बद्ध्वा सुलोचनाऽग्रे समागत्य तस्यै समर्पयामासुः; हृष्टा सा सुलोचना तं शुकं निजकरे समादाय मिष्टवचनैः कथयायास, भो शुकराज ! जननीतुल्यां मां त्यक्त्वा त्वं कथं पलायितः ? अतः परं तव विश्वासं न करिष्यामि, इति वदन्ती सा गतिभङ्गाय तस्य शुकस्य द्वावपि पक्षौ चिच्छेद; ततश्च सा तं पञ्जरे चिक्षेप; अथ स शुको निजमनसि चिन्तयामास, धिग्मे पराधिनतां! पूर्वस्मिन् भवे मया साधुक्रिया सम्यग् नाराधिता, तेनात्राहमेवंविधां प्रभुदर्शनविरहरूपां ॥१६॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy