SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्री कलावती चरित्रम्। ॥१५॥ सकलगुणगणालङ्कृता लीलावत्यभिधाना राज्ञी बभूवं; अन्यदा तया राज्या सुलक्षणा पुत्री प्रसूता; राज्ञा महोत्सवपूर्वकं तस्याः सुलोचनेति नाम विहितं; क्रमेण यौवनं प्राप्ता सा माता पित्रो: परमप्रेमपात्रं जाता; अथैकदा सभास्थितस्य तस्य राज्ञः केनाप्येकः कीर उपदीकृतः स पाठितः कीरो नृपायाशीर्वाद ददौ, यथा-स्फुरद्वरितमोध्वंसी। राज्यतेजोऽभिवर्धकः ॥ भाति प्रतापभानुस्ते । राजन् विश्वावभासकः ॥१॥ तत् श्रुत्वा प्रीतेन राज्ञा तस्मै नराय बहुद्रव्यदानं दत्त्वा स कीरोत्तमो निजपुत्र्यै सुलोचनायै दत्तः, हृष्टा सुलोचनापितं कीरं स्वर्णपञ्जरे रक्षयामास, सर्वदा च दाडिमद्राक्षादिस्वादुफलैः प्रमोदभरेण सातं कीरं पोषयामास; मुहुर्मुहुश्शतं कीरं करस्थं हृदयस्थमकस्थं च पंजरस्थं विधाय बहूनि सूक्तानि पाठयन्ती सा स्वात्मानं विनोदयति स्म; भोजनादिसमयेऽपि सातं कीरं निजपायें एव स्थापयति एवं सा मनागपि तस्य विरहं न सहते, अर्थकदा सा सुलोचना निजसखीगणोपेता तं शुकं समादाय वनमध्ये क्रिडार्थ ययौ; तत्र श्रीसीमंधरप्रासादे श्रीवीतरागप्रभुप्रतिमां दृष्ट्वा स शुको निजहृदीत्यचिन्तयत्, अहो ! एवंविधं जिनबिम्वं मया पूर्व क्वापि दृष्टमस्ति, इति चिन्तयन् स तदैव जातिस्मरणज्ञानं प्राप; तेन स निजं पूर्वभवं सस्मार, यथा पूर्वभवे मया चारित्रं गृहीतं, तत्र च-अध्यैषि सर्वशास्त्राणि । क्षयोपशमतस्ततः ॥ क्रिया पुनः कृता नैव । पठनैकधिया मया ॥१॥ किञ्च वस्त्रपुस्तकपात्रादिमूर्छितोऽहं सर्वमपि शास्त्रज्ञानं ॥१५॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy