SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ श्रीजेन कथासंग्रहः श्री कलावती चरित्रम्। ॥१४॥ राजा तां निजप्रियां प्रति प्राह-निर्दोषापि तथा भद्रे । यन्मया त्वं विडम्बिता॥ मोचिताच वने तन्मे। क्षम्यतां देवि दुष्कृत॥१॥ तत् श्रुत्वा कलावती जगौ, हे स्वामिन् ! एतद्विषये न भवतां किमपि दूषणं, मम कर्मणामेव दोषोऽस्ति, यत:-सुखस्य दुःखस्य न कोऽपि दाता परो ददातीति मतिभ्रमोऽयं ॥ पुराकृतं कर्म तदेव भुज्यते । शरीरहेतोस्त्वरया च यत्कृतं ॥१॥ यजमयदेहास्ते । शलाकापुरुषा अपि ॥नमुच्यन्ते विना भोगं । स्वनिकाचितकर्मणः ॥२॥ एवं तयाऽऽश्वासितः शंखराजा हृष्टः सन् पूर्ववत् तया सह रममाणः सुखेन राज्यं करोति स्म, ततस्तस्याः कलावत्याः पुत्रस्य जन्ममहोत्सवं विधाय स्वप्नाऽनुसारेण राज्ञा पुष्पकलश इत्यभिधानं चक्रे; अवैकदा कलावत्या निजस्वामिने पृष्टं, हे स्वामिन् ! त्वयाहं केन दोषेण वनमध्ये त्याजिता, तत् श्रुत्वा सलजो राजा निखिलं तद्वृत्तान्तं जगी; तदनन्तरं राज्ञा तस्मै प्रोक्तं, हे प्रिये ! अधुनाऽत्रोद्यानेऽमिततेजोऽभिधो ज्ञानी मुनिः समागतोऽस्ति, तस्य पार्थे गत्वा तव प्राग्भवस्वरूपं पृच्छयते, इत्युक्त्वा तया कलावत्या सहितो राजा मुनेर्वन्दनार्थ नगरोद्याने ययौतत्र तं महामुनि नत्वा धर्मोपदेशश्रवणाऽनन्तरं राजा पप्रच्छ, हे भगवन् ! अनया कलावत्या पूर्वभवे किं दुष्कर्म कृतं ? येन मया तस्या निर्दोषाया अपि भुजौ छेदितौ ! तत् श्रुत्वा मुनिराह श्रीमद्विदेहोव्या श्रीमहेन्द्राख्यं पुरं वर्तते, तत्र नरविक्रमाभिधो राजा राज्यं करोति स्म, तस्य ॥१४॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy