SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्री कलावती चरित्रम्। ॥१०॥ भविष्यन्ति, यतः-शीलं नाम नृणां कुलोन्नतिकरं शीलं परं भूषणं । शीलं ह्यप्रतिपाति वित्तमनघं शीलं सुगत्यावहं॥शीलं दुर्गतिनाशनं सुविपुलं यशः पावनं । शीलं निवृतिहेतुरेव परमः शीलं तु कल्पद्रुमः॥ .१॥ व्यायव्यालजलानलादिविपदस्तेषां व्रजन्ति क्षयं । कल्याणानि समुल्लसन्ति विबुधाः सान्निध्यमभ्यासते॥ कीर्तिः स्फुर्तिमियर्ति यात्युपचयं धर्मः प्रणश्यत्यघं। स्वनिर्वाणसुखानि संनिदधते ये शीलमाविनते ॥ २॥ एवं तेन तापसाधिपेनाश्वास्य निजाश्रमे नीता सा कलावती तापसीसमं सुखेन तस्थौ; इतो नगरप्राप्ताभ्यां ताभ्यां मातगाम्यां सादौ कलावत्या भुजौ नृपाय दत्तौ; तदा राजा तु तदङ्गदयुगलं जयसेननामाइकितं विलोक्यातीवव्याकुलो दत्तं वणिजमाकार्य पप्रच्छ भो दत्त! जानासि किं त्वमेतदंगदपुगलवृत्तान्तं ? तत् श्रुत्वा दत्तेनोक्तं; हे स्वामिन् ! यस्तने दिने समागतानां विजयसेनमूपमृत्पानां इस्तेन राज्या भ्रात्रा जयसेनेनेदमझदद्वयं निजमागिन्यै उपहारपदे प्रेषितमस्ति; तत् श्रुत्वा स शंखभूपालो बजाहत इव क्षणं मौनमाश्रितो मतिश सिंहासनादपतत्; चन्दनादिशीतलोपचारैश कथञ्चन चैतन्यं लम्भितोऽसौ पश्चात्तापपरो निजवक्षस्तारयन्निति विलापं चकार-अहो मे मूडचारित्व-महो मे मन्दभाग्यता॥ अहो मे निर्विचारित्व-महो मम कुशीलता॥१॥ किमेतदित्यसौ पृष्टो। विलपन्निति मनत्रिभिः । सलजं सानुतापं च वृत्तान्तं निखिलं जगौ॥२॥क' ના
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy