SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ श्री कलावती चरित्रम्। निवेदितः, ततो मन्त्रिभिः सह मन्त्रणां विधाय राज्ञा तस्या विवाहाथ महताडम्बरेण स्वयंवरमण्डपः कारितोऽस्ति; आगामिन्यां चैत्रशुक्लैकादश्यां च तस्या विवाहार्थ शुभलग्नं निर्णीतमस्ति; इतस्तस्य नृपस्य जयसेनाख्यः सुतो दुष्टसर्पण दष्टः मया च नृपाज्ञया विषोत्तारमणिना स कुमारो निर्विषः कृतः; तेनातीवहष्टः स राजा वस्त्राभूषणद्रव्यदानादिभिर्मा भूरि सच्चकार; अथैकदा राजसभास्थ मां स राजेति समादिशत्, भो दत्त ! यथा त्वया जयसेनं निर्विषं विधाय मह्यमुपकारः कृतः, तथा अस्या मम पुत्र्या योग्यवरविशोधनेन मामपि चिन्तासागरादुत्तारय,,अथैवं नृपादिष्टोऽहं तस्याः कलावत्या रूपं चित्रपटे समालिख्य तत्रभवतां तद्दर्शनार्थमत्रागतोऽस्मि; इदं च मयालेखितं तस्या रुपं वर्णिकामात्रं वर्तते, यतस्तस्याः परिपूर्णसमीचीनं रूपमालेखितुं देवोऽपि समर्थो नास्ति; यत: सूर्यस्य यावत्तेजो दृश्यते, तावत्तेजस्तस्य प्रतिबिम्बे किं समायाति ? एवं तेन दत्तेन वणिजा संस्कृतियुतं कृतं तस्या वर्णनं श्रुत्वा कामातुरो राजा भृशं चिन्तासागरे निमनो मौनमेवाश्रितः; यतः-मानो म्लायति पौरुषं विगलति क्लेश: समुन्मीलति । स्थैर्य जीर्यति धैर्यमेति विपदं गम्भीरिमा भ्रश्यति बुद्धिर्धाम्यति न प्रक्षाम्यति रुजा चेतोऽधिकं ताम्यति । व्रीडा क्लाम्यति कामिनीमदिरया मत्तस्य पुंसो हहा ॥१॥ एवं राजानं कामबाणविद्धं खिन्नं च विज्ञाय दत्तः प्राह-स्वामिन् मा कुरु खेदं च । चेतसि त्वं मनागपि ॥ नूनं ॥४॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy