________________
श्रीजैन
श्री मोहजीतचरित्रम्
कथासंग्रहः
नवाधिकत्रिंशति वीरवत्सरे । शुभे चतुर्विंशतिसंख्यया धिके ॥ कोटाभिधाने शुभपत्तने यथामतिः कृतं मोहजितस्य वृत्तम् ॥१॥ त्रैलोक्यसिन्धुर्गणनायकश्च । तस्यैव राज्ये सुखशान्तिपूर्वम्॥ उर्जेऽत्रमासे शुभशुक्लपक्षे । ग्रन्थं समाप्तं शिवपूर्णिमायाम् ॥ २॥ गच्छोऽस्ति नः खतरनामको यत् । सुखाब्धिनामा गुणसययुक्तः ॥ पूर्णाब्धिनामागुरुरस्ति गुण्यः ॥ ३॥ इदं चरित्रं रचितं यथाधि । भव्यात्मबोधाय यथात्मशक्तेः॥ गीर्वाणवार्णी प्रतिबोधनाय । क्षेमाब्धिनाम्ना श्रमणानुगेन॥४॥
॥१४॥
॥१४॥