SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ श्रीजैन श्री मोहजीतचरित्रम् कथासंग्रहः ॥१३॥ श्रमणपदंनाङ्गीकरोति तस्य शुद्धपरिणामरुपश्रेण्युपरि आरोहणं दुःसाध्यं, तस्मात्कारणात् भो भव्यप्राणिन् ! यथाशक्ति देशवृत्तिसर्ववृत्तिं ( श्रावकवृत्तं साधुवृत्तं ) अङ्गीकृत्य मनुष्यभवं सार्थ कुरु, तस्माद्भवे भवे सुखभाग् भविष्यथ इत्याद्यनेकधोपदेशं दत्त्वा विरराम । आनन्ददायिकां भंवनाशिकामेवंविधां देशनां श्रुत्वा केचन भव्यप्राणिनो पञ्चमहाव्रत्तमङ्गीचक्रुः, भवभीरूमोहजीतराजोऽपि संसारं पाशसदृशं मत्वा शार्दूलनाम्ने स्वपुत्राय राज्यं दत्त्वा । चारित्ररत्नान्न परं हि रत्नम् । चारित्रवित्तान्न परं हि वित्तम् ॥ चारित्र लाभान्न परो हि लाभ । श्चारित्रयोगान्न परो हि योगः॥१॥ इति लक्षणसम्पन्नचारित्रं जग्राह । दीक्षा गृहीता दिनमेकमेव । येनोग्रचित्तेन शिवं स याति ॥ न तदा कदाचित्तदवश्यमेव । वैमानिकः स्यात्रिदशप्रधानः ॥२॥ इति चारित्रमाहात्म्यं ज्ञात्वा क्रमेण गीतार्थीभूत्, तदा गुरोराज्ञां गृहीत्वा ग्रामानुग्रामं विहृत्य भव्यजीवान् प्रतिबोध्य जैनधर्मस्याऽलौकिकं प्रभावं दर्शयित्वाऽन्ते। तपस्तीवघरट्टोऽयम् । क्षमामर्कटिकःन्वितः॥धृतिहस्तो मन:कीलः। कर्मधान्यानि चूरयेत्॥१॥ ... इति लक्षितस्तपस्तप्त्वा समाधिना पञ्चत्वं प्राप्य सद्गतिमान बभूव। ॥१॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy