SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥१२॥ समुद्रतारकाधुनात्त्वातिश्रमेण दुःखितोऽस्मि, तटे आगमनसामर्थ्यं नाऽस्ति तदा तटीमनुष्यैः अनेकधोपदेशं धैर्य च दत्त्वा पुनरपि कथितमधुनैवागमिष्यसि कश्चिदेव श्रमोऽस्ति तेन प्रयत्नं कुरु प्रयत्नं कुरु, एवं धैर्यालम्बनादिवचनं श्रुत्वा बहुधा श्रमेण तटं प्राप्तः, पश्चात् तौ द्वौ संमील्य तस्मिन्निकटवर्तिनगरे गत्वा सानन्दान्निवसतः । प्रकृते दृष्टान्त इत्थं संघटते - संसार एव समुद्रे जीवः दुःखेन पीडितो तरणार्थं किञ्चित् मृगयते शुभकर्मोदयेन सम्यक्त्वरूपपट्टफलकं लब्धं, तदा बहिरागत्य तरति तस्मिन्समये मोहरूपवायुलगनात् पुनः संसाररूपसमुद्रेऽपतत्, तेन संसारमध्ये घोरकष्टं सहमान: प्रयत्नात् सम्यक्त्वरूपपट्टफलकेन पुनर्बहिरागत्य तरति तदा केवलज्ञानरूपतटोपरिस्थितः मनुष्यरूपः अरिहन्तदेव एवं कथयति, भो भव्यजीव ! इदं द्वादशव्रतरूपनावमङ्गीकुरु, क्रमेण शृङ्खलारूपसंयमं गृहीत्वा केवलज्ञानरूपतटोपरि आगच्छ, (अर्थाच्चतुर्घातिकर्म विनाश्य केवलज्ञानं ध्रियताम् ), तेन मोक्षरूपनगरे गत्वाऽनन्तसुखभाग् भवाव, स पुरुषोऽपि पूर्वकथितेन महता कष्टेन साधयन् केवलज्ञानरूपतटोपरि आगत्य शेषं कर्मक्षयं कृत्वा अनन्तसुखमयसिद्धिपुरीं प्राप्तः । • दृष्टान्तकथनप्रयोजनमिदमेवाऽस्ति यः जीवः घोरदुःखदातारं गृहस्थाश्रमं त्यक्त्वा श्री मोहजीतचरित्रम् ॥१२॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy