________________
श्री मोहजीतचरित्रम्
५॥ तस्य खी उत्तरन्ददाति, तरावनेकै तु खगाः मिलन्ति, निशात्यये पर्मकरोदये का गच्छन्ति ते ते - स्वनिवासदेशम्। संगास्तवैवेह मिलन्ति योगिन् ! ॥६॥ पुनःशास्मिन्नसारे संसारे किं कस्य नित्यमस्ति
? तथाचोक्तम्। कति नरवारान् भूपतिर्भूरिभूतिः। कति नर वारांशात्रजातोस्मि कीटः॥ नियतमिहन कस्याप्यस्ति सौख्यत्र दुःखम् । जगति तरलरूपे किं मुदा किंशुचावा॥१॥
- एवं श्रुत्वा विषण्ण सन् चिन्तयति, किंजातं पूर्वन्तु मया विचारितं तस्य स्त्री तु मोहं करिष्यत्वेव परन्त्वनयापि न कृतः, किं मत्प्रतिज्ञा भन्ना भविष्यति, नहि २ इयमप्यन्यस्थानादागता तर्हि कवं ज्ञायतेऽनया मोहो जितः, अस्तु बद्धावि तद्भवतु, अधुना तु राजानमेव कथयामि, स त्वश्यमेव मोहं करिष्यति, राजभारं वोढुं समर्थः एक एव पुत्रोऽस्ति बत इति ध्यात्वा तत्स्थानात् क्रमेण गच्छन् सन् राजसभायामागतो, राजे आशीर्वादं दत्त्वा एवमुवाच । वात हि राजस्थयाम्यवाच्याम् । रोषावहां सत्यतया क्षमस्व ॥शार्दुलनामा तव दक्षपुत्रः। सिंहान्मृतः कोऽपिन दूरणीयः ॥ ७॥ईदृग्वच: योगिनः श्रुत्वा मोहजितराजा मनसि विचारं करोति, अहोऽनेन दुष्टमोहनीयकर्ममा योगिनोऽपि स्वपाशतो बम्वायत्ताः कृता, एवं विचारं कृत्वा संबोधनसहितं मोहनीयकर्मणे विजारं ददाति-हे दुष्ट ! त्वया स्वजालमेवं विस्तरेण किं विस्तारितं ? किंवं न कावसे महविः शूरवीरस्त्वं तृलसदृशं ज्ञात्वा भस्मीकृतं तथाऽपि त्वया
॥७॥