SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ श्री मोहजीतचरित्रम् ५॥ तस्य खी उत्तरन्ददाति, तरावनेकै तु खगाः मिलन्ति, निशात्यये पर्मकरोदये का गच्छन्ति ते ते - स्वनिवासदेशम्। संगास्तवैवेह मिलन्ति योगिन् ! ॥६॥ पुनःशास्मिन्नसारे संसारे किं कस्य नित्यमस्ति ? तथाचोक्तम्। कति नरवारान् भूपतिर्भूरिभूतिः। कति नर वारांशात्रजातोस्मि कीटः॥ नियतमिहन कस्याप्यस्ति सौख्यत्र दुःखम् । जगति तरलरूपे किं मुदा किंशुचावा॥१॥ - एवं श्रुत्वा विषण्ण सन् चिन्तयति, किंजातं पूर्वन्तु मया विचारितं तस्य स्त्री तु मोहं करिष्यत्वेव परन्त्वनयापि न कृतः, किं मत्प्रतिज्ञा भन्ना भविष्यति, नहि २ इयमप्यन्यस्थानादागता तर्हि कवं ज्ञायतेऽनया मोहो जितः, अस्तु बद्धावि तद्भवतु, अधुना तु राजानमेव कथयामि, स त्वश्यमेव मोहं करिष्यति, राजभारं वोढुं समर्थः एक एव पुत्रोऽस्ति बत इति ध्यात्वा तत्स्थानात् क्रमेण गच्छन् सन् राजसभायामागतो, राजे आशीर्वादं दत्त्वा एवमुवाच । वात हि राजस्थयाम्यवाच्याम् । रोषावहां सत्यतया क्षमस्व ॥शार्दुलनामा तव दक्षपुत्रः। सिंहान्मृतः कोऽपिन दूरणीयः ॥ ७॥ईदृग्वच: योगिनः श्रुत्वा मोहजितराजा मनसि विचारं करोति, अहोऽनेन दुष्टमोहनीयकर्ममा योगिनोऽपि स्वपाशतो बम्वायत्ताः कृता, एवं विचारं कृत्वा संबोधनसहितं मोहनीयकर्मणे विजारं ददाति-हे दुष्ट ! त्वया स्वजालमेवं विस्तरेण किं विस्तारितं ? किंवं न कावसे महविः शूरवीरस्त्वं तृलसदृशं ज्ञात्वा भस्मीकृतं तथाऽपि त्वया ॥७॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy