SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ ॐ श्री मोहजीतचरित्रम् संभवति दास्य खलु कुत्रजाताः? कस्मात्स्थानादागता, एवंविधा दास्यः कदापि मोहन जयन्ति किन्तु स्वाचिन्यो दास्यः सन्ति, पर शार्दुलस्य मातुः पावें गच्छामि मातुः पुत्रोपर्यतीव मोहं करिष्यति, तेन तत्र गत्वा कथयामि, क्रमेण स योगी तस्य माता यस्मिन् गवाक्षे स्वितास्ति तस्य नीचैर्गत्वैवमुवाच । दुःखस्य वार्ताहवयामि मातः। सुतोहतस्ते हरिणामहाऽऽयः॥ भोज्यन्त्र भुक्त्वा करुणापरोऽहम् समागतः कारणमस्ति नान्यत् ॥३॥ तस्य मातोत्तरन्ददाति, जाता जना ये मरणं गतास्ते, जातस्य मृत्यु अ॒क्तामुपेतः । रक्षन्ति के कं भवतो हि भावी, त्यक्त्वा तपः किं प्रमणं करोपि॥४॥नीतावप्युक्तम्बत:-पातालमाविशतुवातु सुरेन्द्रलोके, आरोहतु क्षितिधराधिपतिं च मेहम् । मन्त्रौषधप्रहरण करोतु रक्षाम, यदावि तद्भवति नाऽऽत्र विचारहेतुः॥१॥ एवं श्रुत्वा कृत्वा पुनश्चिन्तयति किं जातं पूर्वन्त्वहं दास्यः स्वार्थाः ज्ञात्वाऽत्राऽऽगतः, किन्तु मात्राऽपि मोहो न कृतो, मन्येऽहं तावत्पर्यन्तं मोहो विद्यते मातुर्थावत् स स्तनपानं करोति पश्चात् कस्य माता कस्य पुत्रः ? अधुना किं जातं तस्य पीपा गमिच्यामि, सा त्ववश्यमेव भतुरुपरि मोहं। करिष्यति भतुरेवाधारो यत इति ध्यात्वा तस्य बिया इय॑स्य नीचैर्गत्वा एवमुवाच । लावण्ययुक्ते. बहुसौख्यकारी, रतेः समाने गुणयुक्तनारी। वदामि भर्ता तव नात्र शहा, शार्दूलनाम्ना हरिणा हतो बत्॥ ॥६॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy