SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥श्रीनंदीवेण मुनिचरित्रं॥ ॥५॥ छलबलादिविविधोपायांश्चक्रुः, परं स गजस्तैर्वशीकर्तुं म शक्यते; तदृष्ट्वा श्रेणिकनृपो निजहृदये विषण्णोऽभूत; एवं निजतातं विषण्णीभूतं विलोक्य नंदिषेणकुमारः स्वयं पितुराज्ञया तं गजं वशीकर्तुमुपस्थित, तं नंदिषेणकुमारं निजसन्मुखं समायातं विलोक्योहापोहं कुर्वन् स गजो जातिस्मरणज्ञानं प्राप्तवान्, एवं जातजातिस्मृतिः स दंती निजपूर्वभवसंबंधिनं स्वामिनं विलोक्य निजौद्धत्यं परित्यज्य तत्रैव स्थिरीभूतस्तस्थौ; एवं निजवशीभूतं तं करिणं नंदिवेणो नीत्वाऽऽश्चर्यमग्नाय निजताताय श्रेणिकभूपाय समर्पयामास; ततस्तं सेचनकं गजेन्द्र पुरे नीत्वा श्रेणिकनृपो महोत्सवपूर्वकं पट्टहस्तिनं चकार, नंदिषेणकुमारमपि सविशेष ग्रामाद्यर्पणात् प्रीणयामास; इतः कियदिनान्तरं श्रीमहावीरः प्रभुस्तत्पुरोद्याने समवसृतः, श्रेणिकनृपनंदिषेणकुमारादिपुरलोकाश्च भगवद्वन्दनार्थ समवसरणे समाययुः; सर्वेऽपि विधिना भगवन्तं वन्दित्वा यथास्थानमुपविष्टाः, भगवतापि देशना प्रारब्धा, भोभो भव्यलोकाः! इहाऽपारे संसारे मनुष्यत्वं, क्षत्रियाद्युत्तमजातिः, ईक्ष्वाक्वाद्युत्तमं कुलं, शरीरारोग्यं, आयुःसम्पत्तिः, लक्ष्मीलाभकृत्सुव्यापारः, सर्वप्राणिदयामयो जैनधर्मः, सद्गुरुसंयोगः, धर्मशास्त्रश्रवणं, धर्मोपरि श्रद्धा, देशविरते: सर्वविरतेर्वा लाभः, एतेषां प्राप्तिः खलु दुर्लभैव, अत: पूर्वपुण्ययोगेन प्राप्तां पूर्वोक्तां सामग्री लब्वा प्रमादमुत्सृज्य भव्यलोकैर्मुक्तिप्राप्त्यर्थं संयमाऽऽराधनं विधेयं, एवं कर्णसुधाप्रवाहतुल्यां ॥५॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy