SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ श्रीजैन ॥श्रीनंदीषण मुनिचरित्रं॥ कथासंग्रहः ॥४॥ कारयति; तापसा अपितं कलभं परमानन्देन श्यामाकग्रासदानादिना पोषयन्ति; एवं क्रमेण वृद्धि प्राप्तः स कलमोऽपि तापसबालैः सह निजां मनोहरां शुण्डां लालयन् नानाविधक्रीडां करोति; तापसबालाश्च सरस्या जलभृतकलशानानीयाश्रमदुमान् सिञ्चन्ति, तैः सह स कलभोऽपि सरीं गत्वा निजशुण्डायां जलं भृत्वा तानाश्रमदुमान् सिञ्चति; ततस्तैस्तापसैस्तस्य कलभस्य सेचनक इति नाम विहितं; एवं स कलभो नानाविधक्रीडां कुर्वन् तापसबालानां परमानन्दपात्रं बभूव; क्रमेण स तत्रैव यौवनं प्राप्तोऽन्येधुनिजहृदये चिन्तयामास, मदीयमात्राऽहं छलेन निजपतिं यूथनायकं वञ्चयित्वास्मिन्नाश्रमे - यथा जनिस्तथा माऽपरापि हस्तिन्यत्रागत्य मम प्रतिस्पर्धिनमन्यगजं जनयतु, इति विचार्य मदोन्मत्तः स करी निजाश्रयदायकानां तेषां तापसानामेवाश्रमं दुर्जन इव बभञ्ज; अहो ! अयं मदोन्मत्तो गजोऽस्माभिलालितः पालितोऽपि कृतघ्न इवास्माकमेवाश्रमं विनाशयति, अतोऽस्य बन्धनार्थ कोऽप्युपायः कर्तुं युज्यते, इति विचिन्त्य ते तापसा मिलित्वा श्रेणिकनृपपार्वे ययुः, कथयामासुश्च तस्य सेचनकगजस्य सर्वमपि स्वरूपं; तत् श्रुत्वा स श्रेणिकनृपोऽपि निजसैन्यं सन्ना 'विचक्षणामोरणयुतस्तं हस्तिनं धतुं वने गतः; आधोरणाश्च ते तं गजं वशीकतुं १. गजगतिनिपुणैः।
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy