SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥श्रीनंदीवेण मुनिचरित्रं ॥ शस्यकवलग्रहणाऽनभिज्ञा। मन्मार्गवीक्षणपराः शिशवोमदीयाः॥१॥अथ सदुष्टो यूथाधिपतिर्दथ्यौ, अस्याः करिण्या अन्य: करी भोक्ता मा भवतु, इति ध्यात्वा सोऽपि तस्याः पञ्चामन्दं मन्दं सञ्चरंस्तामेकाकिनी न मुञ्चति. सा दक्षा करिणी तु प्रतिदिनमधिकाधिकं मन्दं मन्दं सञ्चरति; तदास करी चाऽप्बुद्विमोऽन्यवेगवतीकरिणीनां रक्षणार्थ तां करिणी विमुच्य ताभिरन्यकरिणीभिरेव सममग्रेऽग्रे सञ्चरति; सा करिण्यपि तस्य विश्वासोत्पादनार्थ दिनद्वित्रयान्तरे निजपत्युस्तस्य युधनाथस्य मिलति; तदा प्राप्त विश्वासः स यूधपतिरिति दयौ, नूनमियं वराकी करिणी वातरोगाभिभूतास्ति, तथापि सा प्रेमपाशबद्धा मदीयोपान्तं न मुञ्चति. एवं जातविनम्मे यूधनाचे दूरस्थे कदाचित् स्वप्रसवसमयं विज्ञाय सा करिणी मौलि'घृततृणपूला निकटस्थे तापसाश्रमे ययौ; अथ विनयननीभूतां तां शान्तस्वभावां करिणीं शरणार्थिनीमिव मत्वा ते तापसाः प्रोचुः, भो पुत्रि! त्वं सुखेनैवात्र तिष्ठ; इह ते कुतोऽपि भयं नास्ति, एवं तैस्तापसैराग्वासिता सा हस्तिनी तत्र स्थिता तस्मिन्नेव तापसाश्रमे शुभलक्षणोपेतं गजमेकं प्रसूते स्म; ततस्तं निजाउपत्यं तत्रैव तपासाश्रमे मुक्त्वा सा मन्दमन्दं सञ्चरंती निजयूधपतिपावें गता; ततोऽन्तरान्तरा सा तणचरणमिषेण सञ्चरती प्रच्छन्नं तत्र तापसाबमे समागत्य तं निजकल स्तन्यपानं १. मस्तकमृततुणपूला।
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy