SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीचन्द्रलेखा कथानकम्। ॥५॥ .. हि बीजं क्षेत्रं भवतीह तद्वतामेव । दुर्ललितमहीपालो निर्णयमेव स्वयं चक्रे॥४५॥ श्रुत्वा नृपकृतां । नीति मुक्तपुत्रा शुकी तदा। सा तरुच्छिन्नशाखेव पपात पृथिवीतले॥४६ ॥ प्रियां दीनाननां त्यक्त्वा कीरोऽपि निष्ठरस्ततः । पुत्रं गृहीत्वा सानन्दं जगाम मलयाचलम् ॥ ४७ ॥ मन्त्रिप्रयुक्तशीतोपचारः सम्प्राप्तचेतना। दृष्टा लोकैः सशोकैः सा दीनोड्डिड्ये ततः शुकी॥४८॥ गत्वा शत्रुञ्जयं तीर्थ नत्वा च वृषभं जिनम् । त्यक्त्वा चतुर्विधाहारं भावयन्ती सुभावनाम् ॥ ४९ ॥ स्मरन्ती च नमस्कारमन्त्रं पूतत्रिविष्टपम् । तस्थावनशनं कृत्वाऽऽलोच्य पापानि शुद्धधीः ॥५०॥ न गृहं स्वजना नैव न भर्ता नाङ्गजोऽपि च । संसारेऽत्र शरण्यं मे मुक्त्वैकं जिनशासनम् ॥५१॥ सैषा भवविरक्तापि चित्ते दुर्ललितं नृपम् । ध्यायन्ती विधिना त्यक्तप्राणा मध्यमभावना ॥५२॥ काञ्चीपुर्या समुत्पन्ना चन्दनश्रेष्ठिनो गृहे। बहुपुत्रोपरिजातापित्रोरतीववल्लभा॥५३॥ द्वितीयाचन्द्रलेखेव चन्द्रलेखाभिधानतः। क्रमेण वृद्धिमापत् सा जनानन्दप्रदायिनी ॥ ५४ ॥ पूर्वभवाभ्यासवशाजैनधर्मरताऽभवत् । उत्पन्नजातिस्मरणा कीरीभवमलोकयत् ॥ ५५॥ विधत्ते जिनधर्म सा सम्यग्दर्शनसुन्दरम् । आर्याणां सेवयाधीते शास्त्राणि गणयन्त्यपि॥५६॥ कर्मप्रकृत्यादिबहुग्रन्थेषु चाहतेषु सा। कौशलं परमं प्राप्य विदुषामग्रिमाञ्जनि॥ ५७॥ सर्वत्र पृच्छनीयाऽभूद् गार्हस्थ्यधर्मकर्मणोः । चित्रं किमत्र सन्दोहो गुणानां याति ॥५॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy