________________
श्रीजैन कथासंग्रहः
॥१२॥
वितं सुणित्ता, सपमोओ सिट्ठिगेहमावन्नो । बद्धाविओ य सुव्वयसिद्धि, परियर सहिओ पमोयपरो ॥११९।। ११ इक्कारपियासहिओ, सिठ्ठी राएण मंडिओ तम्हा । वत्थालंकरणेणं, धम्मपसंसंच कुणमाणो ।। १२० ।। भूयपेयपिसाय डाइणि-पसाइणि पमुहेर्हि छलियमारद्धो । धम्मपभावेणं चिय, किन्हसप्पो न छइ ॥ १२१ ॥ एवं तवंमि पुत्रे, रयणमुत्ती पवालरुप्पाइ । सोवन्नं सव्वनाणय, इक्कारससंखपरिमाणं ।। १२२ ।। लड्डय पगवन्नमुह-गंठिया कारिया सुरम्मा य। मूणंकएय घंटी, ताओ कन्नमि पविसेइ (?) ॥ १२३ ॥ इय विहिणा सव्वंपि य, इक्कारसवन्नधन्नलखाई । मेराइयं सव्वं, उज्जवियं सिट्टिणातत्थ ।।१२४ ।। तब्भज्जावि य नियनियमुज्जवयं मंडयंति पिहुपिहूयं । सत्तखित्ताण परओ, डोयंति गुरुयमाहप्पं ।। १२५ ।। त्ता लोएणं पच्छा निय, सत्तिसमग्गतेण भावेण । ढोइत्ता उज्जवणं, नियतवं सफलियं तम्हा ।।१२६ ॥ साहाम्मियवच्छलं, संघस्स य पूयणं कयं रम्मं । दीणाइयाण दाणं, गुरुवएसं सुणंतेणं ।। १२७ ।। छत्रे कांचनकुंभसंभवभवो राज्ये विपक्षक्षयः । श्रीकोटी शुभपुत्रसंतति फलं हारेपि चिंतामणि । दाने पात्र पवित्रता, तनुमतां दुग्धाब्धिमध्ये सदा । हृद्योद्यापनमेवमात्मतपसि श्रेयोभिरेवाप्यते ॥ १२८ ॥ ततो सुव्वयसिट्ठिस्स, पत्तेयं भारिया पसवियाओ। एगसवं ११ दसुत्तरं च पुत्तं, तहा पुत्तीइ ११इगारा ।। १२९ ।। परिणावियाय सव्वे, सूया सव्वेवि कन्ननवगं च । कन्ना पुण दिन्नाओ, महट्टियसूयवराणं च
Plese
सुव्रतऋषि कथानकम् ।
॥१२॥