SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥१३॥ 700000 ॥ १३० ॥ तंमि भवे रिद्धि पुण, समुज्जिया कोडि नवनवड़ माणा । सत्तखित्तंमि वावइ, माणसजम्मं कयत्थेइ ।। १३१ ।। अन्नय समयंमि पत्तो, चउनाणसमिद्धसयलसुत्तधरो । सिरिजयसेहरसूरी, समोसढो तत्थं उज्झाणे ।। १३२ ।। तो बंदणत्थं राया, गओ वणे सयललोयपरिवरिओ । तो सुव्वयसिट्ठी पुण, सकुटुंबो वंदइ गुरुणं ॥ १३३ ॥ तो सव्वे वंदित्ता, उवविट्ठासु गुरुपायमूलंमि । धम्मं सुणंति तत्तो, एगग्गचित्ता सुहपसत्ता ।। १३४ ॥ यदुक्तं । दाणं पुन्नतरुस्स मूलमणहं, प्रावाहिमंतं खरं । दारिद्दद्दुमकंदलीवणदवो, दोहग्गरोगोसहं । सोवाणं गुरुसग्ग-सेलचडणे मुक्ख (स्स) मग्गो वरो । ता दायव्वमिगं जित्तविहिणा, पत्ते सुपत्ते सया ।। १३५ ।। सुद्धं समायार (खु) नंदणिज्जं सहस्स अट्ठारसभेयभिन्नं १८००० । बंभाभिहाणं च महावयंति सीलं तिहा केवलिणो वयंति ॥ १३६ ॥ बज्झं तहाब्धिंयतरभेयमेयं, कयाइ दुब्भेय कुकम्मभेयं । दुक्खखयत्थं कयपावनासं, तवं तवेहाऽगमियं निरासं ॥ १३७ ॥ चक्रे श्रीभरतो बलानुगमृगः, श्रेयश्चिलापुत्रकः, जीर्णः श्रेष्ठिमृगावती गृहपतियों भावदेवाऽभिधो । सुश्लाघ्या मरुदेवता नवमुनिः, श्रीचंडरुद्रस्य चे-त्याद्याकस्य न चित्रकारि चरिता, भावेन संभाविताः ॥ १३८ ॥ संसारकारागृहकर्मबद्धाः कांताऋणशृंखलबद्धपादाः । पुत्रादिपाशैश्च गले निबद्धाः मुग्धा मनुष्याः स्पृहयंति मुक्तिं ॥ १३९ ॥ गिहिवावारं मुत्तुं सव्वविरयं पवजह नरा भो ! । जह कम्मक्खय सुव्रतऋषि कथानकम् । ॥१३॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy