________________
श्रीजैन कथासंग्रहः
श्रीचम्पकमाला
कथा।
॥६५॥
यक्षीकृतामात्ययुक्तगर्भगेहस्य सम्मुखम् ॥ १५५ ॥ तान् गुह्यकीकृतामात्यानत्वा स्माहाथ सार्थपः । यक्षाजक्षणसामग्रीमग्रिमां मे प्रदत्त भोः!॥१५६॥ आसनानि ततस्तेऽदुस्तरवो नियता इव।स्थालादीनि च पात्राणि, भृङ्गाराऽऽख्यद्रुमा इव ॥ १५७ ॥ ततो द्राक्षामोटचारुकुलीमुख्यां फलावलीम् । माधुर्यधुर्यस्वरसाऽधरीकृतसुधारसाम् ॥ १५८ ॥ खण्डोपलिप्तखाद्यानि, सुखाद्यान्यतिमार्दवात् । मानसामोदकान् सिंहकेसरादींश्च मोदकान् ॥ १५९ ॥ घृतपूरांश्च सम्पूर्णचन्द्रमण्डलसोदरान् । पीयूषपूरसरसशर्कराक्षोदसुन्दरान्॥१६०॥अशोकवतीभोक्तारं, कुर्वती: शोकवर्जितम्। विसर्पिसर्पिद्वारा च, सुपक्वां लपनश्रियम् ॥१६१ ॥ प्राज्याज्यपक्वान् पक्वान्नप्रकारानपरानपि। स्वादिष्टान् सार्थपादिष्टांस्ते सर्वे सत्वरं ददुः ॥ १६२ ।। पञ्चभिः कुलकम् ॥ ततश्च शालिकूरं सन्, मुदकुराभिवर्द्धकम् । निस्तुषां मुद्दाली च, सीरसमरुस्थलीम् ॥ १६३ ॥ हैयङ्गवीनं सौगन्ध्या पीनं दीनत्वहृत्तमोः । धान्यपत्रफलोत्थानि, शाकानि विविधानि च ॥ १६४ ॥ मसृणं घुसृणोन्मिश्रमेलामेलनमञ्जुलम् । दधिकूरकरम्बं च, स्निग्धं कर्पूरवासितम् ॥ १६५ ॥ एलालवङ्गकक्कोलपूगकर्पूरचूर्णकैः । श्रेष्ठान्यहिलतापत्रबीटकानि महान्ति च ॥ १६६ ॥ इत्यादि सार्थनाथोक्तं, सद्वस्त्राभरणादि च । सर्वेऽहंपूर्विकापूर्व, ददुस्ते वटवासिनः॥१६७॥ पञ्चभिः कुलकम् ॥ तैरेवं दीयमानंच, यद्यदल्पमभूत्तदा
॥६५॥