________________
श्रीजैन कथासंग्रहः
॥६४॥
स्वसैन्ययुक् । सन्दिग्धमानसोऽप्युच्चैर्दाक्षिण्यादिग्धमानसः ।। १४२ ।। गेहद्वारे च सम्प्राप्तमवनीशमवाकिरत्। लाजैः स्वर्णादिपुष्पैश्च, मौक्तिकैश्च तदङ्गना ॥ १४३ ॥ ततस्तं श्रितकौपीनं, की पीनयशसं नृपम् । शतपाकादिभिस्तैलैः सोऽभ्यान सुगन्धिभिः ॥ १४४ ॥ लघुमध्यदृढैः पाणिव्यापारैः स यथास्पदम् । मर्दयन् भूभुजः कार्य, सानन्दं तन्मनोऽतनोत् ।। १४५ ।। सद्वर्तनचूर्णैश्च, समुद्वर्त्य सुगन्धिभिः । जलैः कवोष्णैः कुसुमवासितैस्तमसिस्नपत् ।। १४६ ।। उन्मृज्याङ्गं ततः शुद्धवाससा स व्यलेपयत् । सुसारघनसाराऽऽब्यश्रीचन्दनरसैर्घनैः ॥ १४७ ॥ मृगमीनमदोदारकर्पूरागुरुसम्भवैः । धूपैरधूपयत्तस्य, वेर्णी च व्याचितोदकाम् ॥ १४८ ॥ मूर्ध्नि मूर्धाभिषिक्तस्य, धम्मिल्लं माल्यगर्भितम् । गङ्गाम्बुमिश्रयमुनावीचिजैत्रं बबन्ध सः ।। १४९ ।। विष्वग् माल्याऽऽवृतः किञ्चित्, प्रकाशस्तत्कचोच्चयः । अन्तर्लीनकुरङ्गस्य, पूर्णेन्दोः कमलां दधौ ॥ १५० ॥ कश्मीरजन्मपङ्केन, जात्यस्वर्णानुकारिणा । भाग्यश्रीवर्यपट्टाभं, तद्भाले तिलकं न्यधात् ।। १५१ ।। सवर्ण हि सवर्णेन, योगे स्यात् साध्वितीव सः । श्मश्रुमिश्रं व्यधाद्राज्ञो मृगमीनमदद्रवैः ॥ १५२ ॥ धीह्रीविवेकलक्ष्मीनां वसन्तीनां मनोगृहे । दोला इव तदा राज्ञः, कण्ठे न्यस्ताः सजो बभुः ।। १५३ ॥ इत्थं स्नानाधिवासादि, द्राक् परेऽपि परश्शताः । सामन्तादीनां यथाऽहं सार्थेशाऽऽदेशतो व्यधुः ।। १५४ ।। नृपोऽथ भोजनस्थानमागात् सार्थेशदेशितम् ।
श्रीचम्पकमाला कथा ।
॥६४॥