________________
..
श्रीजैन
श्रीचम्पकमाला
कथासंग्रहः
॥३७॥
भिक्षुवेषेण, प्राविशं भिक्षुभिः समम्। भिक्षांतदादान्मे पत्नी, मांतूपालक्षयन्न सा॥७७॥ चिरदृष्टतया भिक्षुवेषाद्वैषा न वेद' माम् । तदस्यै ज्ञापयामि स्वमित्यस्थां तत्र यावता ॥ ७८ ॥ तावत्सा भृकुटीभङ्गभीषणास्येत्युवाच माम् । आत्तभिक्षोऽपि किं भिक्षो!, वीक्षसे स्वास्पदं व्रज ॥७९॥ ततो निर्गत्य तद्नेहात्तदासनबहि(वि। निषण्णोऽन्तर्विषण्णोऽहमेवमध्यायमुन्मनाः॥८॥लभेऽपमानमद्याहं, सर्वत्रापदशावशात् । यदज्ञानात् स्वपल्याऽपि, निर्भाग्योऽहं तिरस्कृतः॥८१॥ सति भाग्योदये सौख्यं, विपक्षेभ्योऽपि लभ्यते । स्वबन्धुभ्योऽपि दुःखं च, लभ्यते तद्विपर्यये ॥ ८२ ॥ दशास्यं त्रिदशा भेजुर्दस्यवोऽपि दशोदये । तस्या विपर्यये त्वस्य, सोदरोऽप्याप दस्युताम् ॥ ८३ ॥ तत्किं कुर्वेऽत्र तिष्ठामि, यामि वा स्वपुरीं पुनः ? । यद्वा विना रमां रामा, तत्र गत्वा करोमि किम् ? ॥ ८४ ॥ तच्चेदेतद्ववयीमध्यात्, स्यादेकाऽप्यात्मसान्मम। निजांपुरौं यामि तदाऽन्यथा तु विषयान्तरम् ।। ८५॥ किं चौत्सुक्येन कार्यस्य, हानिरित्युच्यते बुधैः । तदोसुक्यं विहायात्र, तिष्ठामि कतिचिद्दिनान् ॥८६॥ जातु प्रत्यभिजानीयान्मांजायाऽप्यत्र संस्थितम् । शनैः शनैः स्मर्यतेऽपि, भावो हि चिरविस्मृतः॥८७॥ इत्यादिचिन्ताजालान्त:पतिते मयि दुर्विधे। विधेनियोगादिवसावसानमभवत्तदा॥८८॥ प्रातः प्राप्तोदयः १जानाति । २ शत्रुताम् । ३ दरिने।
॥३७॥