SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥३५॥ सहसार्थेनागात्कौशाम्ब्यां पितुर्गृहम् । योषितः प्रोषिते कान्तपक्षे स्थानं तदेव हि ॥ ५४ ॥ चतुर्भिः कलापकम् ।। पित्राऽपि मृतभार्येण, सा सौधाधिकृता कृता । तां तत्र नीत्वाऽऽयातेन भृत्येनोक्तमिदं हि नः ।। ५५ ।। सौधं त्वरक्षकमिदं, लोकैर्नीतमिमां दशाम् । रात्रावाच्छिन्नवलभीवंशनीव्रकटादिभिः ॥ ५६ ॥ इत्थं तावकतातादिवार्त्ता तावत्तवोदिता । वयस्य ! खेदं मा कार्षीर्दुर्वारा भवितव्यता ॥ ५७ ॥ इति पित्रादिवृत्तान्तं, श्रुत्वोक्तं प्रातिवेश्मिकैः । स्वामिन्नवाप 'महक्मकं वाचामगोचरम् ॥ ५८ ॥ अचिन्तयं च धिग् धिग्मां, मातापित्रादिदुःखदम् । व्यसनासेवनावाप्तव्यसनं कुलपांसनम्' ।। ५९ ॥ कुलीनेनापि कौलीनं, व्यसनैर्धिग् मयाऽर्जितम् । ध्वस्तं वित्तं महत्त्वं च पूर्वजार्जितमूर्जितम् ॥ ६० ॥ आजन्मोद्योतयन्तः स्वाऽन्वयाभ्रं केऽपि सूनवः । नवोदितार्कवद्भान्ति, ध्वस्तदुःखतमोभराः ॥ ६१ ॥ केचित्तु मन्दरुचयो, भास्वद्वंशोद्भवा अपि । रक्षन्ति न पितुर्नाम धाम वा मादृशाः सुताः ॥ ६२ ॥ विवेकं स्नेहं धिग्, धिग् दाक्ष्यं धिग् विनीतताम् । वेश्याऽऽसक्तेन न ज्ञातौ, यन्मया पितरौ मृतौ ॥ ६३ ॥ व्यसनैर्नाशितश्रीको, मातापित्रादिदुःखदः । सतां समाजे वदनं दर्शयिष्याम्यहं कथम् ? ॥ ६४ ॥ गतानुशोचितैर्बालिशोचितैरथवा कृतम् । शोचनाद्धि भवेदुद्धिनाशस्तस्मात् पुनः क्षयः ।। ६५ ।। १ अहम् । २ दुःखम् । ३ कुलदूषकम् ।। श्रीचम्पकमाला कथा । ॥३५॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy