SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ४ श्रीजैन कथासंग्रहः श्रीचम्पकमाला कथा। ॥३४॥ । युग्मम् ॥ समीक्ष्य तच्च पतितप्रायं शून्यमरण्यवत् । अहं भूवल्लभोऽभूवं, श्रवदश्रुजलाविलः ॥४२॥ वेश्यापमानदुःखाग्निदाहोद्ध्वं पिटकोपमम् । बन्धुगेहादिनाशोत्थं, दुःखं मेऽभूत् सुदुःसहम् ॥४३॥ ततः कथञ्चित्स्वस्थोऽहमप्राक्षं प्रतिवेश्मिकान् । दशा मद्वेश्मनः केयं, पितरौ क्व स्नुषा च मे ? ॥४॥ ते प्रोचुर्गणिकासक्तस्त्वं धनं निधनं नयन् । यत्स्थितस्तद्गृहे नागाश्चिरेणापि स्वमालयम्॥४५॥ पिता ते तापितस्तेन, दुःखेनागात् परं भवम् । दुःसहः सुतविश्लेषः, किं पुनर्धननाशयुक् ? ॥ ४६ ॥ दुःखैरत्युल्बणैर्भर्तृपुत्रवित्तवियोगजैः । प्रेत्य पत्यनुगेवाऽगात्तव माताऽपि तापिता॥४७॥ ततः कान्ता तवावादीत्, मत्कान्तो गणिकारतः। अपेक्षते नमां नापिरमांनच गृहक्षमाम्॥४८॥ किं चापेक्षाकारिणी मे, विपन्नौ श्वशुरावपि। नाथे सत्यप्यनाथायाः, स्थातुंयुक्तं न मेऽत्र तत्॥४९॥ वेश्याऽपि भाटीद्रव्यार्थ, पीडयेन्मामिह स्थिताम् । निरपाये पितुर्धाम्नि, तत्प्रयातुं ममोचितम् ॥ ५० ॥ इत्युक्त्वा सा समादायावशिष्टं भूषणादिकम् । सौधस्य साश्रुनेत्राभ्यां, ददतीव जलाञ्जलिम् ॥ ५१॥ युष्माभिः सौधमेतन्मे, पतत्पातव्यमित्यरम् । सगद्गदं गदन्त्यस्मान्, स्वबन्धूनिव सादरम् ॥ ५२ ॥ मा रुणन्मा'ऽरुणविभां, धनालीव पणाङ्गना। वित्तार्थमिति साशङ्का, भृत्येनैकेन संयुता ॥ ५३॥ सहसा १ स्फोटकोपमम् ॥२ मा रौत्सीत् । ३ मा इति माम् । 00000000000 . .. . ..... . . . ... . .. . ॥३४॥ .
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy